________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५५०
प्रायश्चित्ततत्त्वम्
पराकस्त्वथ वा भवेत् ॥ चान्द्रायणं पराकं वा चरेत् संवत्सरो षितः । संवत्सरोषितः शूद्रो मासाई यावकं पिबेत् ॥ मार्स विप्रोषितः शूद्रः कृच्छ्रपादेन शुह्यति ॥ विप्रोषितो विशेघेण प्रकर्षण उषितः । " ऊर्द्ध संवत्सरात् कल्पं प्रायश्चित्तं
1
तु
द्विजोत्तमः । संवत्सरैचतुर्भिश्च तद्भावं सोऽधिगच्छति । हासो न विद्यते तस्य प्रायश्चितैर्दुरात्मनः ॥ तदिह म्लेच्छचाण्डालाद्यैर्दस्युभिर्यदा नाहिताग्निर्द्विजातिरुच्छिष्टमार्जनोच्छिष्टभचणखरोष्ट्रविड्वराडमांसभक्षणम्लेच्छ स्वौसंसर्गत दोय स्त्रो सहभोजनादिकुसितं कर्म बलात् मासैकं कारितः तदा तेन प्राजापत्यम् । साग्निना तु चान्द्रायणं काय्र्य्यं क्षत्रियवैश्याभ्यां पराकव्रतम् अनग्निना ब्राह्मणेन त संवत्सरे कदास्य करणे चान्द्रायणं कार्यम् इत राभ्यां पराकः । शूद्रेण तु मासैककरणे कृच्छ्रपादं संवत्सरे कदास्यकरणे मासाईं यावकपानम् । संवत्सरादूर्द्ध वत्सरचतुष्टयं यावत् भागहारेण प्रायश्चित्तमूहनीयम्। तदूई तत्समत्वेन पतितत्वात् प्रायवित्ताभावात् मरणमिति यत् प्रायवित्तविवेकोक्तं तत् पापाधिक्यसम्भवेन प्रायश्चित्तलाघवात् अनुपनौताष्टवर्षाभ्यन्तर-बालविषयम् । " चतुर्थाद्दत्सरादूई मष्टमं यावदेव हि । शिशोर्व्रतं प्रकुर्वन्ति गुरुसम्बन्धिबान्धवा:" ॥ इति ब्रह्मपुराणौयमप्येतत्परमिति । अत्र जातमावस्याहिताग्नित्वसम्भवः तथा च जावालः । " जाते कुमारेऽरणिं मथित्वा तस्मित्रायुष्य होमान् जुहोति तस्मिंश्चूड़ाकरणोपनयनव्रतादेश गोदानक्रियास्तस्मिन्नेवैन मुद्दा हयेयुः सशालाग्निरिति । यत्तु कुमारवचनम् । "जातमात्रः शिशुस्तावत् यावदष्टौ समावयः । स हि गर्भः समो ज्ञेयो व्यक्तिमावप्रदर्शकः ॥ भक्ष्याभक्ष्य तथा पेये वाच्यावाच्च तथानृते । तस्मिन् काले न दोषः स्यात् स यावत्रोपनौयते” ॥ इति तदुक्तव्यति
For Private And Personal Use Only