________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५५२ प्रायश्चित्ततत्त्वम् । জ্বালাঘৱষ”। ননালনায় প্রায়ই স্বল टकम। शैलुषिक: "वृत्त्यन्वेषौ नटानान्तु स तु शैलषिक: स्मृतः । इति ब्रह्मपुराणोक्तम् इति प्रायश्चित्तविवेकः। यत्त यमवचनं “रजकचर्मकारच नटो वाड एव च। कैवत्तमेदभिल्लाच सप्तैते चान्त्यजाः स्मृताः ॥ एतेषान्तु स्त्रियो गत्वा भुक्ता च प्रतिग्राह्य च। पतत्यज्ञानती विप्री ज्ञानात् साम्यन्तु गच्छति" ॥ इति पातित्याभिधायकम्। सव रजकादौनां प्रागुतमनुवचने शौण्डिकतुल्यत्वात्। शौण्डि के प्रागुतशङ्कपचनेन मासयावकपानव्रतविधानात् । तत्र प्राजापत्यहयसंचलनात्। बहनामकधर्माणामिति बौधायनवचनात्। एते. वपि तथाकल्पनात् प्रज्ञानतः सक्कडोजने प्राजापत्य हयं ततवाज्ञानात् यत् पातित्यमभिहितं तत् नवतिवारभोजने जयम्। पातित्याच्च हादशवार्षिकप्रायचित्ताहता जानतस्तु कृतेऽपि हिगुणप्रायश्चित्तेऽव्यवहार्यता अन्यथा तत संसर्गिणि प्रायचित्तव्यवस्था न स्यात् । प्रतिग्रहेऽप्य वम्। अभिगमने तु चतुर्विंशतिवारात्यातित्यमज्ञानात् मानातु साम्यमिति। चाण्डालस्पृष्टोदके त्वद्भिगः। “यस्तु चाण्डालसंस्पृष्टं पिबेतोयमकामतः । स तु सान्तपनं कच्छचरेत् शुद्यर्थमात्मनः" ॥ साम्तपनमाह याज्ञवल्क्यः । “कुशोदकच्च गोक्षौरं दधि मूत्रं शकत् घृतम्। प्राश्यापरवा पवसेत् कच्छ सान्तपनं चरन् ॥ एत. यहसाध्यं तदशलो षड़पवासटतौयभागात् पुराणो देयः । चाण्डालादि स्पृष्टान्नभक्षणेऽपि प्राजापत्यम्। “अमेध्यपतितचाण्डाल पुक्कशरजस्खलावधतकुनिष्ठि-कुनखिस्पष्टानि भुत्वा कच्छ माचरेत्” इति शलवचनात् एतत् सक्दज्ञानविषयम् । एव प्रायश्चित्तमधिकृत्य “बालस्याशतस्य वा सपिताऽनुध्याय मनसा सर्वकर्माणि कुर्वीत पितुरभाव सत्याचााः " इति
For Private And Personal Use Only