________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
५४७ वर्षे हादशपराका: वर्षचये षट् त्रिंशत्पराकाः ततव षट्त्रिंशत्यराकाशोत्युत्तरप्राजापत्यशतयोः प्रत्येकं ब्रह्मवधपापक्षयककार्यकारित्वात् तुल्यत्वम् । षट्त्रिंशत् अशोत्युत्तरशतं पञ्चगुणं भवतीति। अत: प्राजापत्यपञ्चकतुल्यं पराक: । शुष्काने पक्काबाई प्रायश्चित्तं विष्णुधर्मोत्तरदर्शनात्। यथा “यस्तस्य भुत पक्कानं कच्छाई तस्य निर्दिशेत्। शुष्काबमोजिनः पादमित्याह भगवान्मनुः ॥ तस्याविज्ञातचाण्डालसहितैकवेश्मस्थसङ्करीकरणरूप मूलपापकर्तुतिौय-संसर्गिणः तथा चापस्तम्बः। “अन्यजातिरविज्ञातो निवसेद् यस्य वेश्मनि । सवै ज्ञात्वा तु कालेन कुर्यात्तव विशोधनम्। चान्द्रायणं पराको वा द्विजातीनां विशोधनम्। प्राजापत्यन्तु शूद्राणां तथा संसर्गदूषणे। येस्तव मुक्त पक्वान्न कच्छ तेषां विनिदिशेत्। तेषामपि च येभुक्त तेषामई विधीयते । तेषामपि च ये त कच्छपादो विधीयते”। अत्र हतीयसंसर्गिण एव प्रायश्चित्तदर्शनात् तुर्यसंसर्गजदोषो नास्ति। प्रायश्चित्तविवेकोऽप्येवम्। शङ्खः “शूद्रान ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः । चिकित्सकस्य करस्य तथा स्त्री मृगजीविनः। चाण्डालान्न भूमिपानमजजीविश्वजीविनाम् । शौण्डिकान सूतिकान भुक्त्वा मासं व्रती भवेत्” । अनाजजौविश्वजीविनामिति श्रवणात् “मार्जारकुक्कुटछागववराहविहङ्गमान्। पोषयनरकं याति तमेव द्विजसत्तम” इति विष्णुपुराणवचनमपि । जीविकार्थपोषणपरम् । तं रोमपूयवहं नरकम् । व्रती यावकेनेति प्रायश्चित्तविवेकः। मासयावकाहारे धेनुवयम् गोवधे उक्तम्। एतच्छद्रानादावभ्यासानुभ्यासाभ्यां यथासम्भवविषयम्। शौण्डिकान्नेत्वज्ञानतः सक्दोजने धेनुइयम्। यत्तु मनुवचनम्। ."खवतां शौकिण्डामाञ्च चेलनिणेजकस्य च ।
For Private And Personal Use Only