________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४÷
प्रायश्चित्ततत्त्वम् ।
दिना पतितेत्युपक्रम्य उक्तम्। तवाज्ञानतो वत्सरेण पातित्यं "संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद यौनात् एकशय्यासनाशनात् ” ॥ इति हारौतवचनात् । जानतो वत्सरार्हेनेति। तदसंस्रष्टुस्तद्दोषाभाव एव " बान्धवोऽपि पृथग् भूत्वा तत् पापं नाप्नुयात् क्वचित्” इति देवलवचनात् याज्ञवल्कादोपकलिकायां कृतघ्न माह स्कन्दपुराणम् । “ब्रह्मघ्न च सुरापे च चौरे च गुरुतल्पगे । निष्कृतिर्विहिता सद्भिः कृतघ्न नास्ति निष्कृतिः । भर्तृपिण्डापहर्त्ता च पितृपिण्डापहारकः । तस्माद गृहीत्वा विद्याञ्च दचिणां न प्रयच्छति । पुवान् स्त्रियख यो हेष्टि यचैतान् घातयेनरः । कृतस्य दोष वदति सकामात्र करोति यः । न सारेच कृतं यस्तु श्राश्रमान् यस्तु दूषयेत् । सर्वा स्तानृषिभिः सार्द्धं कृतघ्न्ना न व्रवौन्मनुः” । तस्मात् पिवादिगुरोः कृतस्य सत्कर्माण इति शेषः । सकामात्र करोति कृतस्य कर्त्तृनिति शेष: येत्तु विष्णुवचनम् । "चाण्डालानं भुक्का त्रिरात्रमुपवसेत् सिद्धं भुक्का पराक:" इति तहलाझोजनविषयम् इति प्रायश्चित्तविवेकः । बलात् प्रवर्त्त - मानस्य विषयज्ञानमस्त्य व स्वारसिकत्वाभावान्न तथा कारित्वं किन्त्वज्ञानकृतपापात्तत्र युक्त पापाधिकयमित्याशयः । त्रिरावमामानविषय पर सिडमित्युक्तः । पराकमाह मनुः । “यतामनोऽप्रमत्तस्य द्वादशाहमभोजनम्। पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः । तेनावासाने सिद्धान्नप्रायवित्ततुरीयभागविधानात् श्रज्ञानादावपि तत्तुरीयकल्पनेति । पराके पञ्च धेनवः पराकस्य प्राजापत्यपञ्चकतुल्यत्वात् यवाङ्गिराः " षड़भिर्वषः कृच्छ्राचारौ ब्रह्महा तु विशुद्यति । मासि मासि पराकेण त्रिभिर्वर्षैर्व्यपोहति । अत्र षडभिर्वर्षैः साथौतिशतप्राजापत्यानि पूर्वमुक्तानि । तथा प्रतिभासि एकैकपरा के
«
For Private And Personal Use Only