________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
५४५ प्रत्याशक्ति विद्यते कल्मषन्तु निहन्यते” इति। अतएव पापासरेऽप्यव्यवहार्यत्वं याज्ञवल्क्योक्तम्। "शरणागतवालस्त्रीहिंसकान संवसेन्न तु। चोर्णव्रतानपि सदा कृतघ्नसहिता. निमान् ॥ अत्र च कामतो महापातकादिवहत्यापकर्तुरव्यवहार्यत्व दर्शनात् कामतो बहुगुणयुक्तशरणागतादिहन्त. पामव्यवहार्यत्वं न तु होनतरहन्तृणाम्। अन्यथा विषमशिष्टतापत्तिः स्वात् अतएव शत्रुस्त्रीणामवध्यत्वमाह मत्स्यपुराणम्। “यदि त्वमिच्छसे वैरं पुरुषेष्वपकारिषु। स्त्रियः किमपराध्यन्ते गृहपञ्जरकोकिला:॥ किं त्वया न श्रुतं लोके त्ववध्याः शत्रुयोषितः ॥ यद्यप्येवं तथापि स्त्रौहिंसकानिति हौनवर्णोपभुक्ताघातकेतरपरं “हौनवर्णोपभुक्ता या त्याज्या बध्यापि वा भवेत्। इति वृहस्पत्युक्तः "कामतः खियं हत्वा ब्राह्मणी वैश्यवञ्चरेत्। कामतो हिगुणं प्रोक्तं प्रदुष्टायां न किञ्चन ॥ इति व्यासोक्त: वैश्यवत् वैश्यहत्या व्रतवत् एतेन यद्यपि व्यभिचारिस्त्रीवधे अल्पोय एव प्रायश्चित्तम् । तथापि वाचनिकोऽयं व्यवहारप्रतिषेध इति मिताक्षरोत न युक्तिसहम् “केवलं शास्त्रमाश्रित्य न कर्त्तव्यो विनिर्णयः । युक्तिहीनविचारे तु धर्महानिः प्रजायते ॥ पाये गुरुणि गुरूणि खल्यान्यल्ये च तहिदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायम्भवादयः" । इति वृहस्पतिवचनात्। एवञ्च हौनवर्णोपभुशायाः परित्यागविधानेनात्यन्तपातित्याज्ञानतस्तदुपभोक्तः पत्युरपि गुरुपापसंसर्गित्वेन सद्यः पातित्यम्। जानन्नित्युपक्रम्य "याजनं योनिसम्बन्ध स्वाध्यायं सहभोजनम्। कृत्वा सद्यः पतन्येते पतितेन न संशयः” ॥ इति देवल वचनात् अज्ञानतस्तु वारहयेन यत्तु पतितखस्त्रीगमनस्य लघुत्वं प्रायवित्तविवेककेद्भिरक्त तदत्याज्यापरम्। पतएव तैरव स्तेया
For Private And Personal Use Only