SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४४ प्रायश्चित्ततत्वम् । मनुना निर्दिष्टत्वात् तदभ्यासे प्रायश्चित्ताधिक्य "गोनवधिहितः कल्पश्चान्द्रायणमथापि वा। अभ्यासे तु तयोर्भूयस्ततः शहिमवाप्नुयात् ॥ इति यमवचनात् पतो न तन्त्रता। भोजनसाहचर्यात् प्रतिग्रहेऽपि तथा। अभिगमे तु सक्कदज्ञानादेव पातित्यमिति प्रायश्चित्तविवेकः। युक्तश्चायं चाण्डालान्त्य स्त्रीगमनस्यानुपातकत्वात् यथा मनुः । “गुरुतल्पव्रतं कुर्यात् रेतः सिक्का खयोनिषु। सख्युः पुवस्य च स्त्रीषु कुमारौष्वन्त्यजासु च ॥ विष्णुरपि। अन्यजागमनादौनुपक्रम्य । “मनुपातकिनस्व ते महापातकिनो यथा। प्रश्वमेधेन शान्ति तीर्थानुसरणेन वा ॥ अखमेधप्रायश्चित्तन्तु राज एव तत्र तस्यैवाधिकारात् तथा चापस्तम्बः। *राजा सार्वभौमोऽखमेधेन यजेत नाप्य सार्वभौम इति" मखमेधावस्थम्राने विप्र. स्याप्यधिकारः। तथा च कल्पतरुतं भविष्यपुराणम् । "यदा तु गुणवान् विप्रो इन्याहिप्रन्तु निर्गुणम्। पकामतस्तदा गच्छत् खानञ्चैवाखमेधिकम् ॥ ततपावभृथम्रानं क्षत्रियविषयमिति प्रायश्चित्तविवेकोक्तं हेयम्। स्त्रिया अपि तुल्य प्रायश्चित्तमाहाङ्गिराः। "व्रतं यच्चोदितं पुंसां पतितस्त्रौनिषेवणात्। तच्चापि कारयेत् मूढां पतिता सेवनात् स्त्रियम् ॥ ज्ञाने तु तत्तुल्यतया हिगुणव्रताचरणेऽपि न व्यवहार्यः। "प्रायश्चित्तरपैत्येनो यदज्ञानरुतं भवेत्। कामतोऽव्यवहार्यस्तु वचनादेव जायते ॥ इति याज्ञवल्क्यवचनात् । पापाभावे कथमव्यवहार्य इत्याह वचनादेवेति तथाचोत्तम्। किमिदं वचनं न कुर्यात् नास्ति वचनस्यातिभार इति । पापस्य हे शन्नो नरकोत्पादिका व्यवहारविरोधिका चेति । तवैकतरशक्तिविनाशे व्यवहारविरोधिका शक्तिरस्तौति भावः । तथा च मिताक्षरायामापस्तम्बः । "नास्यास्मिन् लोके For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy