________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४२
तिथितत्त्वम् ।
म्योर्योगमात्रे यथा “सिंहा रोडियोयुक्ता नराः कृष्णाष्टमी यदि । रात्रापूर्वापरगा जयन्तौ कलयापि च " ॥ इति वराहसंहिता । एतेन द्वादशमासेषु कृष्णाष्टमौष्वपि रोहिणौयोगपुरस्कारेण जयन्तौव्रतमिति द्वैतनिर्णयोक्तं निरस्तं उक्तवचनविरोधात् । " सूर्याचन्द्रमसोर्यः परः सन्निकर्षः सामावास्या । इति गोभिलसूत्रेण ज्योतिःशास्त्रगणनया च चन्द्रसूययोरमावस्यायामेकराश्यवस्थाननियमेन द्वादशसु मासेष्वष्टम्यां रोहिणी योगस्य सर्वथैवा सम्भवाच्च । भविष्योत्तरे । " श्रावणे वहले पक्षे कृष्णजन्माष्टमीव्रतम् । न करोति नरो यस्तु स भवेत् क्रूरराचसः ॥ वर्षे वर्षेषु तु या नारौ कृष्णजन्माष्टमीव्रतम् । न करोति महाक्रूर व्याली भवति कानने” ॥ भविष्य । “सप्तमोसाईयामञ्चेद्रोहियों वा न संस्पृशेत् । व्रतं संकल्पयेतत्र न च रात्रौ कदाचन ॥ तत्र सप्तम्यां तद्दिने तस्या एव प्रातर्लाभात्तदानीं संकल्पमाह वृहस्पतिः । " प्रातः सन्ध्यां ततः कृत्वा संकल्प बुध श्राचरेत् । प्रातःसंकल्पयेद्दिद्दानुपवासव्रतादिकम् " ॥ ब्रह्मवैवत्तः । " मन्वादिदिवसे प्राप्ते यत्फलं स्नानपूजनैः । फलं भाद्रपदेऽष्टम्यां भवेत् कोटिगुणं द्विज !” ॥ तथा "अस्यां तिथौ वारिमात्र य: पितॄणां प्रयच्छति श्राद्धं कृतं तेन शताब्दं नात्र संशयः " ॥ पूजा च मध्यरात्रे | “कृष्णाष्टम्यान्तु रोहिण्यामर्द्धरात्रेऽर्द्धनं हरेः” । इति गारुड़ाइक्ष्यमाणवचनजाताञ्च । अन्यदाप्युक्ता भविष्य । “त्रिकाले यूजयेद्देवं दिवारात्रौ विशेषतः । श्ररात्रावपि तथा पुष्प - नानाविधेरपि " ॥ अत्र भविष्यपुराण भविष्योत्तराभ्यां संक्षिप्य पूजाविधिरभिधोयते । “पार्थ! तहिवसे प्राप्ते दन्तधावनपूर्वकम् । उपवासस्य नियमं गृहीयाद्भक्तिभावतः ॥ वासुदेवं समुद्दिश्य सर्वपापप्रशान्तये । उपवासं करिष्यामि कृष्णाष्टस्यां नभस्यहम ॥ अद्य कृष्णाष्टमीं देवीं नभश्चन्द्रसरोहिणौम । श्रर्थयित्वोपवासेन भोच्ये ऽहमपरेऽहनि ॥ एनसो मोक्षकामोऽस्मि यहोविन्द त्रियोनिजम् । तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे ॥ श्रजन्ममरणं यावद्यन्मया दुष्कृतं कृतम् । तत् प्रणाशय गोविन्द ! प्रसौद पुरुषोत्तम !” ॥ एतन्मन्त्रचतुष्टयं
गया
॥
For Private And Personal Use Only
◄