________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
४१
फलम् | फाल्गुनशुक्लाष्टमौ चतुर्दश्योरारभ्य वर्षं यावत् प्रत्यष्टमी प्रति चतुर्दश्युपवासव्रतम् । कालिकापुराणे । " येषा ललितका न्याख्या देवी मङ्गलचण्डिका । वरदाभयहस्ता च हिजा गौरदेहिका ॥ रक्तपद्मासनस्था च मुकुटकुण्डल - मण्डिता । रक्तकोषेयवस्त्रा तु स्मितवक्ता शुभानना ॥ नवयौवनसम्पन्ना चार्वङ्गौ ललितप्रभा । उमया भाषितं मन्त्रं यत्पूर्वं त्वेकमक्षरम् ॥ मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत्” । एकमचरं शक्तिवीजरूपम् " तथाष्टम्यां नवम्याञ्च पूजा काव्या विदये । पटेषु प्रतिमायां वा घटे मङ्गल चण्डिकाम् ॥ यः पूजयेोमवारे शुभैर्दूर्वाक्षतैः शिवाम् । सततं साधक : | सोऽपि काममिष्टमवाप्नुयात्” ॥ ज्योतिषे । “ शनैश्वरस्य वारेण वारेणाङ्गारकस्य च । कृष्णाष्टमी चतुर्दश्यौ पुण्यात् पुण्यतरे स्मृते” ॥ तथा “सोमवारेऽप्यमावास्या आदित्या हेतु सप्तमौ । चतुर्थ्यङ्गावारे तु अष्टमीच वृहस्पती ॥ अत्र यत् क्रियते पापमथवा धर्मसञ्चयः । षष्टिजन्ममहस्राणि प्रतिजन्म तदक्षयम्” ॥ प्रणम्य जगतामौणं वसुदेवसुतं हरिम् । तज्जम - तिथितत्त्वानि वक्ति श्रीरघुनन्दनः ॥
अथ जन्माष्टमी । ब्रह्मपुराणे । " श्रथ भाद्रपदे मामि कृष्णाष्टम्यां कलौ युगे । श्रष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः । अष्टाविंशतिमे सार्वाणक मन्वन्तर प्रथमयुमापेक्षयेति शेषः ॥ विष्णुपुराणे महामायां प्रति भगवद्दाक्यम् । “प्राहृट्काले च नभसि कृष्णाष्टम्यामहं निशि । उत्पत्स्यामि नवम्याञ्च प्रसूतिं त्वमवाप्स्यसि " ॥ इत्यादिषु भाद्रपदनभः पदयोर्न विरुद्धार्थता तत्कालस्यैकश्रुतिमूलतया गौणचान्द्रेण भाद्रता मुख्यचान्द्रेण श्रावणर्तति । अभिलापस्तु गौण चान्द्रेणैव तदर्थमेव भाद्रपदप्रयोगात् अन्यथा तदभिधानमनर्थकं स्यात् तिथिकृत्ये च कृष्णादिमिति वचतात्। यत्तु वशिष्ठसंहितायाम् । एकस्मिन् वचने श्रावणनभस्योपादानं तत् सौराभिप्रायेण । यथा "श्रावणे वा नभस्ये वा रोहिणी सहिताष्टमी । यदा कृष्णे नरैर्लब्धा सा जयन्तौति कौर्त्तिता" ॥ कृष्ण कृष्णपचे अत्र वच्यमाणवचनान्मध्यरात्रप्राप्तावेव जयन्तीत्वं न रोहिण्य
For Private And Personal Use Only
-