________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०
तिथितत्त्वम् । न राश्यल्लेखः। यथा भविष्यमत्स्ययोः । “प्रश्खयुक् शुक्ल नवमी हादशी कात्तिको तथा । टतौया चैत्रमासस्य तथा भाद्रपदस्य च ॥ फाल्गुनस्याप्यमावस्या पौषस्यैकादशौ तथा। आषाढ़स्यापि दशमी तथा माघस्य सप्तमौ ॥ श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा। कार्तिको फाल्गुनी चैत्रौ ज्येष्ठौ पञ्च. दशी सिता। मन्वन्तरादयस्त्वता दत्तस्याक्षयकारिकाः” । अत्र अमावस्याष्टमीव्यतिरित्ताः शुक्लाः पुनः पुनस्तथा पदोपा. दानात् । उपक्रमोपसंहारयोः शुक्लत्वकौत्तनाच पत्र कामधेनौ हतीया चैव माघस्येति कल्पतरौ तु तौया चैत्रमासस्येति लिखितम् अत्र पाठहैधे श्रीपतिरत्नमालायाम् । अश्वयुजि शक्लनवमौहादश्यर्जे मधौ हतीया च इति पाठाञ्चैत्ररतीयैव ग्राह्या। श्रीदत्तोऽप्येवम् । माघसप्तम्याश्चान्द्रत्वं सोरागमेऽपि "अर्कपत्रैः सवदरैक्षित सचन्दनैः। अष्टाङ्गविधिना चाय दद्यादादित्य तुष्टये ॥ माघेऽथ फाल्गुने वापि भवे? माघसप्तमो। माकरोति च यत् प्रोक्त तत्प्रायो हत्तिदर्शनात् ॥ अष्टाङ्गविधिना योऽय भानोद्धि निवेदयेत्। ताम्रपात्राय॑दानेन पुण्यं दशगुणं स्मृतम्” ॥ इति विष्णपुराणोयेन आदित्यपुराणे "ऋक्षराशिविशेषेण यत् कर्म विहितवरैः । दैवं वाप्यथवा पैवं तदन्यत्रापि दृश्यते" अय॑मन्वस्तु “जननी सर्वभूतानां सप्तमी सप्तमप्तिके। सप्तव्याहृतिके देवि ! नमस्ते रविमण्डले" ॥ प्रणाममन्त्रस्तु “सप्त सप्तिवहप्रौत सप्तलोकप्रदौपन। सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे । सप्तिरखः ।
अथाष्टमौ। सा च शुक्ला नवमौयुता ग्राह्या युग्मात् । कृष्णा च सप्तमोयुता यथा निगमः "कृष्णपक्षेष्टमौ चैव कृष्णपक्षे चतुर्दशी। पूर्वाव?व कर्तव्या परविद्या न कुत्रचित् ॥ उपवासादि कार्येषु एष धर्मः सनातनः”। भविष्यपुराणे। "चतुर्दश्यां तथाष्टम्यां पक्षयोः शुक्लकष्णयोः। योऽब्दमेकं न भुञ्जौत शिवाचनपरो नरः ॥ यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनाम्। तत् पुण्यं सकलं तस्य शिवलोकञ्च गच्छति ॥ ततः सततसत्रयाज्यक्षयपुण्यसमपुण्य प्राप्तिः शिवलोकगतिय
For Private And Personal Use Only