________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
३८ तत्तद्दे शकालविहितानां तन्त्रेणैव सिद्धिरिति श्राइचिन्तामणिः निष्कामविष्णुप्रौतिकामयोः सुतरां सक्कदनुष्ठानं "गुणतारतम्यात् फलतारतम्यम्” इति न्यायेन फलं बोध्यम्। तत्तु इक्षु नौरगुडादिमाधुर्य्यभेदवविर्देष्टुमशक्यं “पक्षान्तरेऽपि कन्यास्थे रवी शाई प्रशस्यते। कन्यागते पञ्चमे तु विशेषेणैव कारयेत्” ॥ इति हेमाद्रिस्तादित्यपुराणोक्तवत् एतहचनप्रागड़ कार्तिकमलमासाब्दविषयं “देशकालाथमक्षेत्रदाटद्रव्यमनो गुणाः । सुकशस्यापि दानस्य फलातिशयहेतवः” ॥ इति ब्रह्मपुराणोक्तवञ्च तीर्थभेदे त्वेकदापि नानास्नानम्। “विषुवहिवसे प्राप्ते पञ्चतीर्थीविधानतः” इति ब्रह्मपुगणादिवचनात् तीर्थभेदे तन्त्रप्रमभयोरसम्भवाच्च। अतएव गङ्गावाक्यावलौतीर्थचिन्तामण्योः। यत्तु प्रयागे वाह मानक्रोडोकतेऽपि माघसप्तमौस्नानादावसाधारण सङ्कल्पेन पुनस्तथैव प्रात:स्नानाचरणं तदयुक्तं तदा सतत् स्नानस्यैव विहितत्वात्। अन्यथा तत् बाहफलकामनायां तदानन्त्यापत्तेरित्यक्तम् । स्नाने परिपाटीमाह कृत्य कल्पलतायां विष्णुः “सप्त वदरपत्राणि सप्तार्कपत्राणि च शिरसि निधाय" “यद्यत् जन्मकृतं पापं मया सप्तसु जन्मस्। तन्मे रोगञ्च शोकञ्च माकरौ हन्तु सप्तमी” ॥ इत्युचार्य सायादिति शेषः। रोक छिद्रं तिथि कत्यस्य पौर्णमास्यन्तमासाङ्गकत्वान्माकरोति पदं मकराारब्धचान्द्रमासौय तिथिकृत्यपरम्। “तिथिकृत्ये च कृष्णादिं व्रते शुक्लादिमेव च । विवाहादौ च सौरादिं मासं कृत्ये विनिर्दिशेत्" ॥ इति ब्रह्मपुराणान्मन्वन्तरादित्वेन तथा युक्तत्वाञ्च यथा मत्स्यपुराणे । “यस्मान्मन्वन्तरादौ च रथमापुदिवाकराः। माघमासस्य सप्तम्यां तस्मात् सा रथसप्तमौ । अरुणोदयवेलायां तस्यां स्नानं महाफलम्” ॥ अतएव नारसिंह रथ्याख्यायामित्युक्तं यथा “महानवम्यां हादश्या भरण्यामपि चैव हि। तथाक्षयटतौयायां शिष्यानाध्यापयेद् बुधः । माघमासे तु सप्तम्यां रथ्याख्यायाञ्च वर्जयेत्” ॥ हादश्यां शयनोत्थान हादश्यां भरण्यां शक्रध्वजपातभरण्यामिति कल्पतरुः अत्र महानवम्यादिसाहचयाच्च न्त्रत्व प्रतीयते अतएव चतुर्दश मन्वन्तरादिगणने कापि
For Private And Personal Use Only