________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४१
प्रायश्चित्ततत्त्वम् । चत्रियाहिप्रकन्यायां कराचारविहारवान् ॥ क्षवशूद्र वपुर्जन्तु. रुग्रो नाम प्रजायते ॥ एतच्चान्द्रायणं सक्दोजने आपस्तम्बेन प्रमादत इत्यमिधानात्। यथा "चाण्डालावं यदा भुक्तं ब्राह्मणाटोः प्रमादतः। प्रायश्चित्तं कथं तब वर्णे वर्णे विधीयते ॥ चान्द्रायणं चरेसिपः क्षत्रः सान्तपनं चरेत् । षड्रावञ्च पिरानञ्च वर्णयोरनुपूर्वशः ॥ यद्यपि प्रमादोऽनवधानता इत्य. मरः। तथापि सा न गृह्यते अङ्गिरसा कामत एव चान्द्रा. यणविधानात् पतएव प्रमादतः सकदित्यर्थः । इति प्रायः चित्तविवेकः। चान्द्रायणायतो धन्वष्टकं देयम्। कापालि. कात्रभोजने तनारोगमने च जानाजानाभ्यां कच्छचान्द्रायण. हयविधानात् यथापस्तम्बः । “कापालिकाबभोक्तणां.तबारी. गामिनान्तथा । ज्ञानात् कच्छाब्दमुद्दिष्टमन्नानादैन्दवहयम् ॥ कच्छाब्दम् अब्दं व्याप्य कच्छ प्राजापत्यमित्यर्थः। प्रस्थ प्रायश्चित्तविवेके कैवादितुल्यत्वाभिधानात् । जानाजानाभ्यामष्टधाभ्यस्तभोजने इदं प्रायश्चित्तम् अभिगमे तु हिरभ्यस्ते ज्ञेयम्। “वाहं प्रातस्यहं सायं ब्राहमद्यादयाचितम् । वाह परन्तु नाश्नीयात् प्राजापत्यं चरन् हिजः ॥ इति मनुवचनात् प्राजापत्यस्य हादशाहसाध्यत्वेन मासे साई प्राजापत्यहयात् वर्षे त्रिंशत्प्राजापत्यानि। तदशक्ती विश नवः । “प्राजापत्यव्रताशक्ती धेनं दद्यात् पयखिनौम्। धेनोरमावे दातव्यं तुल्यं मूल्यं न संशयः ॥ इति संवर्तवचनात् धेनुमूल्यन्तु कार्षापणत्रयं प्रागव्यवस्थापितम्। "स्यात्त्वकामकते यत्तु हिगुणं बुद्धिपूर्वके" इत्यङ्गिरो वचनात्। ज्ञानात् यत् प्राय चित्तम् प्रज्ञाने तदप्राप्तेरवापि चान्द्रायणहये पञ्चदश धेनवः। अर्थादेकस्मिन्वष्टौ धेनवः। तन्मूल्येऽपि साईसप्तधेनुमूल्यं साईहाविंशतिः कार्षापणा देयाः। एवं "जलाग्न्य इन्धनभ्रष्टाः
For Private And Personal Use Only