________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् । भक्षणं न तु निष्ठौवनाय शुण्यादेः कपोलधारणं तथाविधे प्रयोगाभावात्। तथापि पापविषये तथाविधानुबन्धेऽपि प्रायश्चित्तं ब्रह्मवधे तथा दर्शनात् यथा याज्ञवल्कर: “चरेतमहत्वापि घातार्थञ्चत् समागतः। अत्र हननप्रतिषेधेन तदङ्गभूताध्यवसायादेरपि प्रतिषिहत्वात् प्रायश्चित्तविधानं तथावापि भक्षणप्रतिषेधेन' तदभूताव्यभिचरिताबादिसंयो. गस्थापि प्रतिषिवत्वेन दोषस्य विद्यमानत्वात् भवत्येव प्रायसित्तं मिताक्षरायामप्येवम् । प्रतएवोगा "जिनच हि सुगं कश्चित् पिबतौत्यभिधीयते। यावत्र क्रियते वो गण्डषस्य प्रवेशनम्" इति। अत्र वक्के गरुषस्य प्रवेशनेन पानातिदेशवद्भक्षणोद्यमेऽपि भक्षणातिदेशः। ततश्च "विप्रदण्डोद्यमे कच्छन्विति कच्छ निपातने"। पति याज्ञवल्कादण्डोद्यमे दण्ड निपातप्रायश्चित्ताईवत् भक्षणोद्यमे कण्डादधोनयनसम्भाधनारहिते अड़े प्रायश्चित्तं जेयम्। विवेकातापि प्रागुक्त चरेवतमहत्वापौत्यत्र तथा च व्यवस्थापितम्। तत्र भक्षणप्रायश्चित्तमाहाङ्गिराः। “अत्यावसायिनामन्त्रमनीयाद यस्तु कामतः। स तु चान्द्रायणं कुर्यात् तप्तकच्छ्रमथापि वा। चण्डालः श्वपचः चत्ता सूतो वैदेहकस्तथा। मागधायो गवौ चैव सप्तैतेऽन्त्यावसायिनः'। अत्र कामत एव चान्द्रायणतातकच्छ्रयोविषमशिष्टलेन इच्छाविकल्पा सम्भवात् पथापि वेत्यनेन भवदेवमहोतसमुच्चया योगाच। कामतश्चान्द्रायण मकामतस्तप्तकच्छमिति व्यवस्थितो विकल्पः। चाण्डालाात्र माइ मनुः। "क्षत्रियाहिप्रकन्यायां सूतो भवति जातितः । वैश्यामागधवैदेहौ राजविप्राङ्गनासतौ। शूद्रादायोगवः क्षत्ता चण्डालचाधमो नृणाम्। वैश्यराजन्यविप्रासु जायन्ते वर्णशङ्कराः” । तथा "चतुर्जातस्तथोग्रान्तु खपाक इति कोयते ।
For Private And Personal Use Only