________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम्।
५३८ पातकास्तेयेतरखर्ण स्तेयस्य निर्देशादाबत्तौ प्रायश्चित्ताहतिः स्त्रौशूद्राणामाईच प्रागुतत्वात्।
अध निमित्तिनो नरवधापवादः । मिताक्षरायाम्। प्राक्रोशादिजनितमन्युनात्मानं खजादिना प्रहत्य मरणादर्वाक् आक्रोशनादिका धनादिमा सन्तोषितो यदि जनसमक्षमुच्चैः श्रावयति। नावाक्रोशकस्यापराध इति तदा न दोषः । यथा विषतुः । *उहिण्य कुपितो इवा तोषितः श्रावयेत् पुनः। तस्मिन् मृते न दोषोऽस्ति इयोरच्छावणे कृते। इयोरिति बहनामुपलक्षणम्। उछावणम् उद्घोषः।।
अथ चाण्डालाद्यवभक्षणप्रायवित्तम्। यद्यपि द्रवद्रव्यस्थ कण्ठदेशादधो नयनमात्र पानं तच्च:एकस्मिन्नेव प्रयोगे अनेक धैव भवति तथापि न तथाविधोऽभ्यासोऽपेचितः। यतः पिबति धावस्याभ्यासो अभ्यासः। एकफलोहे शेन प्रवृत्तজানালা বন্ধীজযা সাভানিলা অন্ধधात्वर्थत्वम्। यथा एकफलोद्देशेनैकप्रयत्नोपक्रमाणां स्थाली. मार्जनादौनाम् पोदनपरीक्षणपर्यन्तानां व्याणनिचयानाम् एकपचिधात्वर्थत्वम्। यथा वा प्रहारलक्षणानां भिन्नत्वेऽपि एकफलोद्देश्यकैकप्रयत्नोपक्रमत्वेन एकमेव इन्ति धात्वर्थत्वम् । अन्यथा पशयागे प्रतिप्रहारं प्रहतं रक्ष इत्येवमादिमन्यावत्तिप्रसङ्गात्। तेनावापि एकफलोद्देशेन एकप्रयत्नोपकमाणाम् अपि व्यवहाराणामेकस्मिन् प्रयोगे सकृत्यानत्वं नाभ्यासः। प्रयोगभेदे त्वभ्यास एवेति सिद्धमिति सुरापाने भवदेवभट्टोक्तवञ्चाण्डालाबभक्षणेऽपि सक्दभ्यासविचारः प्रयोगभेदादेवाशनभेदं व्यतमाह कात्यायनः। "मुनिभिहिरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम् । अहनि च तमखिन्यां आईनहरयामान्तः । यद्यपि प्रमादौनां कण्ठादधो नयनमेव
For Private And Personal Use Only