________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४३
प्रायश्चित्ततत्वम् । प्रव्रज्यानशनयुताः। विषप्रपतनप्रायशस्त्रघातयुताच ये। सर्वे ते प्रत्यवसिताः सर्वधर्मवहिष्कताः। चान्द्रायणेन शययुस्तप्तकच्छहयेन वा* ॥ इति यमवचनाचान्द्रायणाईतुल्यत्वाअनुक्ततप्तकच्छ पादोनधेनुचतुष्टयं तदशक्तौ सपादैकादश कार्षापणा देया इति। एतच क्षत्रियादौनां पादपादहान्या। एतच्चाभक्ष्यभक्षणप्रकरणे विष्णुः। “विप्रे तु सकलं देयं पादोनं क्षत्रिये मतम्। वैश्येऽई पादशेषन्तु शूटूजातिषु शस्यते ॥ एवज्ञापस्तरोतां पवियादीनां सान्तपनादि पापहिषयम् पापद्युक्तात्वेनापि प्रायश्चित्त हासदर्शनात् यथा घराशरः । “पापकाले तु विप्रेण भुक्तं शूद्र ग्रहे यदि। मनस्तापेन शत्तु द्रुपदां वा शतं जपेत् । अन्यत्र मनुना प्रायश्चित्ताधिक्यमुक्तम् । तद्यथा। "राजानं तेन पादत्ते शूद्रानं ब्रह्मवर्चसम्" इत्यभिधाय "भुत्वा चान्यतमस्याबममत्या क्षपणं वाहम् । मत्या भुत्ला चरेत् कच्छ रेतो विएमत्रमेव च ॥ सान्तपने धेनुहयं कामाकामाभ्यां सान्तपनप्राजापत्ययोविधानात् । यथा मनुः । “जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया। घरेत् सान्तपनं कृच्छ्र प्राजापत्यमनिच्छया" ॥ कच्छं व्रतम् । षडात्रे धेनुरेका । षडानप्राजापत्ययोस्तुल्यत्वाभिधानात् । यथा मत्तक्रुद्धातुराणामित्युत्वा मनुः । “भुत्वा चान्यतमस्थाबममत्या क्षपणं नाहम्। मत्या भुत्ता चरेत् कच्छ्र रेतो विण्म त्रमेव च" ॥ अज्ञानात् वाहमुपवासं विधाय ज्ञानात् हैगुण्येन षड़हप्राप्तौ प्राजापत्य विदधाति । एवं त्रिरात्रे चतुर्विंशतिः पणाः प्राजापत्यानुकल्पधेनुमूल्याईत्वात्। एवञ्च प्रायश्चित्ते शूद्रस्य विरात्रोपवासविधानात्। “वैश्याः शूद्राश्च ये मोहा. टुपवासं प्रकुवते । विरान पञ्च रात्र वा तेषां पुष्टिन विद्यते। इति प्रायश्चित्तेतरकाम्यपरम्। पुष्टिवतफलमिति रुधरः ।
For Private And Personal Use Only