________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५३४
प्रायश्चित्ततत्त्वम् ।
राजा विपामा भ्रातृभिः सह । सम्राज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव” ॥ प्रविभक्तानां पालकानामप्येकं प्रायवित्तं विभक्तानाच्च पादं पादम् एका चेदिति प्रागुक्तत्वात् महनां गवामपालने तु द्विगुणं प्रायश्चित्तं व्यापत्रानां बहनाम् इति प्रागुक्तत्वात्तत्रापि विभक्त बहु कर्त्तृके तु द्विपादं प्रत्येकं प्रायवित्तमिति । मोबधे लघुगुरुप्रायश्चित्तान्तराणि यथायोग्यं द्रव्यतत्स्वामिसगुणत्वात्यन्त निर्गुणत्व देश काल विशेष प्रयोजकादिभेदेन व्यवस्थेयानि ।
अथ गोवधापवादः । पराशरः । " धर्खेषु वहमानेषु दण्डेनाभिहतस्य च । काष्ठेन लेष्टुना वापि घाषाणेन तु ताड़ितः । मूर्च्छितः पतितश्चैव मृतो वा सद्य एव च ॥ एवं गतानां धूयाणां प्रवच्यामि यथाविधि । उत्थितस्तु पदं गच्छेत् पञ्च सप्त दशाथवा ॥ ग्रासं वा यदि गृह्णाति तोयं वा पिबति स्वयम् । पूर्वव्याधिविनष्टानां प्रायश्चित्तं न विद्यते” ॥ यदि व्याधिप्रयुक्तानां वृषाणां इलयोजनमात्रेण स्वल्पतर दण्डाघातेन वा मूच्या पतनं भवति अनन्तरं गमनग्रासादौ कृते मरणं भवति तदागमनग्रास ग्रहणतोय पानैस्तदानीन्तनमरणे हेत्वभावं निखित्य पूर्वव्याधिविनष्टत्व' ज्ञायते । यदि तु पूर्वव्याधिरहित एव प्रहारजनितव्याधिना ग्रासादि कृत्वापि म्रियते तदा प्रायश्चित्तमस्त्येव संवर्त्तः । "यन्त्रणे गोचिकित्सायां मूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यात् प्रायश्चित्तं न विद्यते ॥ श्रौषधं स्नेहमाहारात् दद्याहो ब्राह्मणेषु च । प्राचिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते ॥ दाइच्छेदशिराभेदमयले रुपकुर्क ताम् । द्विजानां गोहितार्थं वा प्रायश्चित्तं न विद्यते ॥ मूढगर्भः अन्तर्मृतमर्भः । मुद्दवैच्चित्ते इत्यनेन तथार्थत्वात् । याज्ञवल्काः । "क्रियमाणोपकारे तु मृते विप्रेण पातकम् । विपाके गोतृषा
For Private And Personal Use Only