________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
५३५
पाच भेषजाग्निक्रियासु च ॥ विशेषमाहाङ्गिराः । “शृङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्मोचनेऽपि वा । दशरात्रं चरेत् वज्र' सुस्था सा यदि गौर्भवेत् ॥ द्विजानां गवाञ्च हितार्थमित्यर्थः । अत्र प्राणरचार्थमाहारादिदानैर्मरणे दोषाभावस्य वाचनिकत्वात् मललग्नानुमरणेनात्मघातादि । एवं " गोपालको गवां गोष्ठे धूमं यस्तु न कारयेत् । मक्षिकालोमनरके मचिकाभिः स भच्यते " ॥ इति देवीपुराणानुसारादग्नि प्रज्वात्य तत्रैव स्थितस्य देवात्तदग्निना मरणे दोषाभावः । तत्रास्थितस्य तु पालननिमि त्तगोबधजन्यदोषः । मिताक्षरायां पराशरः । " कूपे खाते च धर्मार्थे गृहदाहे च ये मृताः । ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते " ॥ इदन्तु बन्धनरहितस्य पशोः कदाचित् दाहादिना मृतविषयम् । इतरत्रापस्तम्बोक्तम् । " कान्ता - रेष्वथवा दुर्गे गृहदाहवटादिषु । यदि तत्र विपत्तिः स्यात् पाद एको विधीयते ॥ इति ज्ञेयम् एतद्वचनं यमस्येति भवदेवभट्टः । चिकित्सायां पापाभावो यथावदुपचारो बोध्यः । न पुनः सन्निपाताभिभूतस्योदकपानादिना । अतएव मनुः । “चिकित्सायाञ्च सर्वेषां मिथ्याप्रचरतां दमः” । काश्यपोऽप्यव प्रायवित्तमाह । " दोग्ध्रौ दमनातिदोहान्त्रासापाशदामघ ण्टाभरणयोजनात् । तैलपानौषधविनियोगाद्यापन्नानां प्रायवित्तं ब्राह्मणेभ्यो विनिवेद्य सशिखवपनं कृत्वा प्राजापत्यकृच्छ्रमाचरेत्। · चौर्णान्ते गां दक्षिणां ब्राह्मणाय दद्यात् धेनुं तिलधेनुं वेति" । अत्र गोधेनुतिलधेनुदानानां शक्त्यपेक्षो विकल्पः । तिलधेनुमाह रत्नार्णवे वराहपुराणम् । “तिलधेनु प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । यां दत्त्वा पापकर्मापि मुच्यते नरकावरः ॥ चतुर्भिः सैतिकाभिश्च प्रस्थ एकः प्रको चिंतः । ते षोड़श भवेडेनुश्चतुर्भिर्वस को भवेत् ॥ इन्तु दण्ड
For Private And Personal Use Only