________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५३३
प्रायश्चित्ततत्त्वम् । वैकतमतपक्षमहायस्वादृशानां सर्वेषां पञ्चसूनापापनाशो न स्वात् तदुक्तं मनुना। "प्रध्यापनं ब्रह्मयत्रः पिढयज्ञस्तु सर्पणम्। होमो देवो वलिभौंतो नृयन्नोऽतिथिपूजनम् ॥ पञ्चैतान् यो महायज्ञान हापयति शशितः। खग्रहेऽपि वसन्नित्यं सूनादोषैनं लिप्यते ॥ भूनादोषैः “पञ्चमूना गृहस्थस्य चुलो पेषण्युपस्करः। कण्डनो चोदकुम्भश्च बध्यते यास्तु वाहयन्” इति खोक्तः। सूना हिंसास्थानानि चुलो पाकखानं पेषणौ दृषदुपलादि। उपस्करः सम्माजन्यादि। कण्डनौ मुषलोदूखलादि। एताः सूनाः खखकार्ये प्रापयन् पापन युज्यते पुरुष इत्यर्थः । अन्यथा च दम्पत्योमध्यगं धनम् इत्यनेन तत्र गवि पत्नयाः स्वामित्वात्तस्या अपि प्रायश्चित्तान्तरं स्यात्। ननु "आम्नाये स्मतितन्त्रे च लोकाचार च सूरिभिः। सरौराई स्मृता जाया पुण्यापुण्यफले समा" इति वृहस्पतिवचनानायापत्योविभागो न विद्यते तथा पुण्यापुस्थफलेष्विखापस्तम्बवचनाच। एवम्भूतविषये भर्नुकतादेव प्रायश्चित्तात्तबाश इति चेद भ्रानादौनाम् अप्येकपाकेन वससामिति प्रागुक्तवचनहयात्तथेति तु साधारणधनदानेन प्रायचित्तं कृतं तत्र सुतरां सर्वेषां पापक्षयः। अतएव विवादकल्पतरूप्रभृतिषु वृहस्पतिः। “बहूनां सम्मतो यस्तु दद्यादेक धनं नरः। करणं कारयेहापि सर्वैरेव कृतं भवेत् ॥ तथा च "पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः” इत्याद्युक्त पाप
यायावमेधिक पर्वणि युधिष्ठिरं प्रति व्यासवाक्यम् । “अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्। तेनेट्वा वै विपाप्मा त्वं भविता नात्र संशयः" ॥ तत्रैव भगवहाक्यं “भौमसेनाजुनी चैव तथा माद्रवतीसतौ। इष्टवन्तो भविष्यन्ति त्वयौष्टवति पार्थिव ॥ उपसंहारेऽपि वैशम्पायनः । “गत्वा चावभृथे
For Private And Personal Use Only