________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५३१
प्रायश्चित्ततत्त्वम् । सम्भवे खामिना द्रव्यं दत्त्वा प्रायश्चित्तं कारयितव्यं कर्तव्यं वा। म्लेच्छपालके स्वयं कर्तव्यम्। सशिखवपनमित्यत्र नैमित्तिकेन सशिखवपनेन सदा बदशिखेन तु इत्यस्य "गायनया तु शिखां बड्डा नैऋत्यां ब्रह्मरन्धतः । जुटिकान्तु ततो बडा ततः कर्म समाचरेत्”। इति ब्रह्मपुराणोक्तस्य च नित्यत्वस्य बाधो न दोषाय फलचमसेन सोमस्य बाधवत् गोदोहेन चमसस्य बाधवच्च । “सशिखं वपनं कार्यमानानात् ब्रह्मचारिणा" इति कात्यायनकतछन्दोगपरिशिष्टेऽप्येवम् । एतदेकश्रुतिमूलकत्वात् ततपारस्करौये। पर्याप्तशिरसमिति सूत्रेऽपि নইবাঘ: নক্সানা মিমি অভিনীমাবনীমমি मुण्डि तशिरसमिति व्याख्यातम्। न च एते लनशिखास्तस्य दशनैरचिरोहतैः। कुशा: काशा विराजन्ते वटवः सामगा इव”। इति विष्णुपुराणोयेन सामगा इति विशेषणानान्येषां लपशिखत्वमिति वाच्यं प्रागुतवचनात् सर्वेषां सशिखवपनप्राप्तेः विध्यन्तरकल्पनापत्तेच। णसामगयोरौपम्यन्तु हरिणमुखहेतुत्वेनाप्युक्तं तयोः सुखहेतुत्वञ्च भक्ष्यत्वेन गायकत्वेनेति शेषः । एवं प्राचीनावौतित्वादिना सदोपवौतिना भाव्यमित्यस्थापि बाध इति प्रसङ्गादुक्तम् । ब्राह्मणस्य विशेषेणेति ब्राह्मणगवानुगमनं मुख्यम् एतेनापालनलतगोबधे प्राजापत्यं करणीयमिति अत्रेति कर्त्तव्यतापि प्राजापत्यतुल्येति पण्डितसर्वस्खे हलायुधः। वृषभो गौश्व दक्षिणा ब्राह्मणभोजनं विशेषयति यजपार्खः । “गर्भाधानादिकत्येषु ब्राह्मणान् भोजयेद्दश" । प्राजापत्ययाशक्तौ धेनुइयं तदशक्ती षट्कार्षापणाः । एवञ्च वृषमूल्यं पञ्च कार्षापणाः। गोमूल्य कार्षापलैकः । शूलपाणिप्रभृतिभिस्तु इतिकर्तव्यतायां विशेषो नाहतः। एतच्च शूद्रस्वामिकेतरबधविषयम् । शूद्रखामिकस्यान्नानात् साक्षाबधे यत्
For Private And Personal Use Only