________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्ततत्त्वम् ।
५२८
प्राजापत्य विनिर्देशेत् । प्रपातनात् प्रपश्येत्तु गौचरन्तो कथञ्चन । जलौघपल्लले मग्ना मागविद्युद्दताऽपि वा । श्वभ्रं वा पतिता कस्मात् खापदैर्वापि भचिता । प्राजापत्य ं चरेत् कृच्छ्र गोखामौ व्रतमुत्तमम् । सशिखं वपन कार्य्यं त्रिसन्ध्यमवगाहनम् । शृङ्गैर्वापि खुरेर्युक्त लाङ्गूलश्रवणादिभिः । आर्द्रमेव हि तच्चर्म परिधाय स गां व्रजेत् । तासां मध्ये वसेद्राaौ दिवा ताभिः समं व्रजेत् । ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः । प्रायश्चित्ते ततचोरों कुर्य्यात् ब्राह्मणभोजनम् ॥
1
1
अनडुसहितां गाच्च दद्याद्विप्राय दक्षिणाम्" । अत्र गोस्वामीत्यभिधानात् उत्सृष्टवृषवसतरीषु स्वत्त्वाभावादपालननिमित्तकतद्दधे तदुत्स्रष्टुर्दोषो नास्ति इति प्रतीयते । तत्त्वत्त्वाभावे - नान्येषां सम्भाव्यमानमौपादानिकखत्वं निराकरोति कल्पतरुष्टतब्रह्मपुराणम्। "अथ वृत्ते वृषोत्सर्गे दाता वक्रोक्तिभिः पदैः । ब्राह्मणानाच यत् किञ्चित् मयोत्सृष्टन्तु निर्जने । तत् कश्चिदन्यो न नयेद्विभाज्यञ्च यथाक्रमम् । न वाह्य न च तत्चौर' पातव्य' केनचित् क्वचित्” ॥ वक्रोक्तिभि: काकूतिभिः स्वाम्यभावेनोत्सृष्टपशो: पालननियमाभावाचान्यादि भक्षणे मोच्यत्वमप्याह याज्ञवल्काः । “महोबोत्सृष्टपशवः सूतिकागन्तुकादयः । पाली येषाञ्च ते मोच्या दैवराजपरिप्लुताः” । महो चोऽनिर्वाय महाबलीवर्दः । उत्सृष्टपशवः देवतो शेन पित्रादिनिष्ठफलोद्देशेन चक्राद्यङ्गितास्त्यक्त पशवः । सूतिका पनि र्गतदशाहाः । श्रागन्तुका ग्रामान्तरादागताः । श्रादिशब्दात् उशनसोक्ताश्च यथा । "अदण्डया हस्तिनोऽश्वाच प्रजापाला हि
ਰੇ
स्मृताः । दण्डाः काण कुण्ठाश्च वृषभः कृतलक्षणः” ॥ कुण्ठः खस्नः। अत्र काणकुण्ठशब्दाभ्यामत्यन्ताक्षम उच्यते। वृषभः कृतलचणः । प्रागुक्तोत्सृष्टपशः एते सपाला विपाला वा सर्वथा
४५
For Private And Personal Use Only