________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२८
प्रायश्चित्ततत्वम् । स्थौल्येन बाहुमाव: प्रमाणतः। सादव सपलाशश्च दण्ड, इत्यभिधीयते। अस्मादूई प्रहारण यदि गां विनिपातयेत् । हिगुणन्तु भवेतन प्रायश्चित्तमिति स्थितिः ॥ सपलाशः सपनः। एतहचनविषय एव चवनोत प्राजापत्य हयमिति एतच्चाजानतः । यथा वृहस्पतिः । “पादश्चरेद्रोधबधे कच्छाई बन्धधातने। पतिवाहे च पादोम कच्छ्रमजानताड़ने" । अन्जानञ्च क्षीणायामक्षीणत्वनमः। क्षण्यन्नाने तु प्रायिका मरणं ज्ञात्वा प्रवर्तकरण चान्द्रायणपादादिकम् । यथा हारीतः । "नासाच्छेदनदाहेषु कर्णच्छेदनबन्धने। प्रतिदोहातिवाहाभ्यां कच्छं चान्द्रायणं चरेत् ॥ इवेति शेषः। तच्छृ व्रतं तेन चान्द्रायणव्रतमित्यर्थः । इति शूलपाणि महामहोपाध्यायाः। भवदेवभट्टैस्तु। निपातने कूपावटादिषु इति व्याख्यातं तदपि युक्तम् अन्यथा तत्र पातजनकभयादिदर्शकस्य प्रायशितस्यानध्यवसायापतेः। "शस्त्रादिना तु हत्वा मां मानवं प्रतमाचरेत्। रोधादिनात्वाङ्गिरसमापस्तम्बोक्लमेव चेति वृहस्पत्युक्तस्त्र प्रथमादि-पदान्मुष्टि-लोष्ट्रलगुडविषान्यादीनां प्रायिकमृत्यु फलानां ग्रहणं रोधादिनेति यथा कथञ्चिब्रिमित्त. मात्रस्य बन्धादेरिति शूलपाणिव्याख्यान्तराञ्च। तस्माबिपातनपरम् उभयपरम् एतञ्च रात्रौ रक्षणार्थं रोधबन्धनव्यतिरि. नविषयम् । “सायं सचमनार्थन्तु न दुष्थेद्रोधबन्धयोः” इति अङ्गिरो वचनात् । बन्धने मिताक्षारायां विशेषमाह व्यासः । "न नारिकेनं च शालतालैन चापि मौजैन च बन्धशृङ्खलैः । एतैस्तु गावो न हि बन्धनीया बड्वा तु तिष्ठेत् परशुगृहीत्वा । कुणैः काशैश्व बनौयात् स्थाने दोषविवर्जिते" ॥
अथापालननिमित्तगोबधप्रायश्चित्तम्। तत्र पराशरः । “भौतानिलहता चैव उन्धनमृतापि वा । शून्यागारापेक्षायां .
For Private And Personal Use Only