________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५१६
प्रायवित्ततत्त्वम् ।
।
मयं ब्रह्म हते तच व्यवस्थितम् । तेजोऽमृतमयं दिव्य' महापातकनाशनम् ” ॥ वहिर्निशोतिपरेणान्वयः । "व्रतं निशामुखे ग्राह्यं वहिस्तारकदर्शनात्" इति लघुहारीतवचनैकवाकात्वात् प्रत्येकमित्यादि पूर्वं व्याध्यातम् । केशधारणेच्छायां feगुणव्रतादिमाह लघुहारीतः । " राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । केशानां वपनं कृत्वा प्रायवित्तं समाचरेत् केशानां धारणार्थस्तु द्विगुणं व्रतमाचरेत्। दिगुणेऽपि व्रते चोर्णे हिगुणा दक्षिणा भवेत्" । विदद्दिप्रादीनान्तु महापातकादि दोष एव मुण्डनम्। "विद्दविप्रनृपस्त्रीणां नेष्यते केशवापनम् । ऋते महापातकिनो गांहन्तुखाव कौर्णिनः” ॥ इति मिताचराधृतवचनात् । हारीतेन प्रायवित्तपूर्वाहे मुण्डनविधानात् । धेनुदानादावपि तथा । स्त्रीणां विशेषमाह भवदेवतं " वपनं नैव नारोयां मानुव्रज्या जपादिकम् । न गोष्ठे शयनं तासां न चादध्याहवाजिनम् । सर्वान् केशान् समुहृत्य छेदयेदविद्दयम् । सर्वत्रैव हि नारीणां शिरसो मुण्डनं स्मृतम्” ॥ पराशरस्यैतदिति मिताचरा । सर्वत्र इति प्रागु महापातकादिपरं न तु प्रयागपर कीशमूलान्युपाश्रित्य इति वचनात् ।
अथ बाल्यादिभेदात् प्रायवित्तम् । तत्रोनषोडशवर्षीयस्यार्थम् । " अशौतिर्यस्य वर्षाणि वालो वापूजन षोड़श: । प्रायवित्तार्डमर्हति स्त्रियो रोगिण एव च इति विष्णुशातातपवचनात् । "पादो बाल्येषु दातव्यः सर्वपापेष्वयं विधिः " ॥ इति लघुहारीतवचमन्तु अनैकादशवर्षपञ्चवर्षाधिक बालविषयम् । यथाङ्गिराः "जनैकादशवर्षस्य पञ्चवर्षाधिकस्य च । चरेत् गुरुः सुहृदापि प्रायवित्त' विशुद्धये । ततो न्यूनतरस्यास्य नापराधो न पातकम् । न चास्य राजदण्डोऽपि प्रायश्चित्तं न
For Private And Personal Use Only