________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्ततत्त्वम् ।
५१७
विद्यते” ॥ ब्रह्मपुराणे । " रोगो हहस्तु पोगण्ड : कुर्वन्त्यन्यैवतं सदा । दशमस्कन्धौयद्दादशाध्यायटोकायां श्रीधरखामि धृतवचनम् । पोगण्डमाह । “कौमारं पञ्चमाब्दान्तं पोगण्डं दावधि | कैशोरमापञ्चदशाद्यौवनन्तु ततः परम् ॥ दशमावधौत्यापञ्चदशादित्येकवाक्यत्वात् ऊनैकादशवर्षे त्यू नषोड़श इत्येतयोर्दशपञ्चदशपरतेति । दशवर्षाभ्यन्तरीयस्य बालस्य पादविधानात्रास्यानुग्रहान्तरमिति प्रागेवोक्तम् ।
"
अथ धेनुमूल्यव्यवस्था । संवर्त्तः । " प्राजापत्यव्रताभक्तौ धेनुं दद्यात् पयस्विनौम् । धेनोरभावे दातव्यं तुल्यं मूल्यं न संशयः ॥ पयखिनोमिति विशेषणं दुग्धोपयोगाय सा च वत्सं विना न सम्भवति । अंतः सवत्साया एव दानं मुख्यं तदभावे यथोचितं तन्मूल्यं तदभावे पुराणत्रयम् । “द्वात्रिंशत्पणिका गावो वसः पौराणिको भवेत्” इति कात्यायनवचनान् । षट्त्रिंशन्मतमिति कृत्वा पठन्ति । " धेनुः पञ्चभिराज्यानां मध्यानां त्रिपुराणिको कार्षापणैकमूल्या हि दरिद्राणां प्रकीर्त्तिता" ॥ अव पुराणत्रयलभ्यं गोतमोक्त हिरण्यादिकमेव देयं तद्यथा । हिरण्यं गौर्वासोऽखो भूमिस्तिलाघृतमत्रमिति देयानि । एतान्येवानादेशे विकल्पेन क्रियेरत्रिति अन्यथा इदमनर्थकं स्यात् इति प्रायश्चित्तविवेकः न्यं हिरण्य' गौरित्यादिना गोर्विकल्पकत्वेन हिरण्यामुक्त न तु गोमूल्यत्वेन ततञ्च द्वात्रिंशत्पणिका इत्यादिवचनात् कार्षापणत्रयदानमेव युक्तम् । तत्र " तात्रिक: वार्षिकः पणः" इति याज्ञवल्क्यवचनेन " गुञ्जाः पञ्चाद्यमाषकः । ते षोड़शाचः कर्षोऽस्त्री पलं कर्षचतुष्टयम्" इत्यमरसिंहोक्तेन अशौतिरत्तिकापरिमिततास्त्रे पणशब्दः सङ्केतितः स च तावत्संख्यकवराटकैर्लभ्यत इति वराटकेष्वपि
+
४४
For Private And Personal Use Only