________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् । ऋयलेख्य तदुच्यते । क्रौतेऽपि समयविशेषाभ्यन्तरे पश्चातापादसिद्धिः। यथा मनुः । "कोला विक्रीय वा किञ्चित् यस्येहानुशयो भवेत्। सोऽन्तर्दशाहे तत् द्रव्यं दद्याच्चैवाददौत वा । एतत् याज्ञवल्क्यातरपरम् । यथा याज्ञवल्काः । "दशैकपञ्चसप्ताहमासत्राहाईमासिकम्। वौजायो वाह्यरत्नस्त्रोदोह्या पुंसां परीक्षणम् ॥ अत्र वृहस्पति: “अतोऽर्वाक् पण्यदोषस्तु यदि संजायते कचित्। विक्रेतुः प्रतिदेयन्तत् क्रेता मूल्यमवाप्नुयात्" । अतस्तत् द्रव्यपरीक्षणकालात् । कात्यायनः । “अविज्ञातन्तु यत् क्रौतं दुष्ट पश्चाहिभावितम् । क्रोतं तत् स्वामिने देयं पण्य कालेऽन्यथा न तु”। काले प्रागु
परीक्षाकालाभ्यन्तरे। परोक्षे तु वृहस्पतिः। “परीक्षेत स्वयं पण्यमन्येषान्तु प्रदर्शयेत्। परीक्षितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ॥ अत्र विशेषयति नारदः । “क्रौत्वा मूल्येन यो द्रव्यं दुष्कोतं मन्यते क्रयौ। विक्रेतुः प्रतिदेयन्तत् तस्मिन् बेवाहाविक्षतम्। वितीयेऽह्नि ददत् क्रेता मूल्यात् त्रिंशांश. माहरेत्। द्विगुणन्तु टतोयेऽति परतः क्रतुरेव तत् । श्राहरेत् दद्यात् विक्रेत्र इति शेषः। द्विगुणं त्रिशांशस्य इति याज्ञवल्काः। “राजदेवोपघातेन पण्यदोषे उपागते। हानिविक्रेतुरेवासौ याचितस्याप्रयच्छतः" ॥ नारदः। “उपहन्येत वा पण्य दह्येतापनियेत वा। विक्रेतु रेव सोऽनर्थो विक्रोयासंप्रयच्छतः। दीयमान न राति क्रौतं पण्वन्तु यः क्रयो। स एवास्य भवेत् दोषो विक्रेतुर्योऽप्रयच्छतः” ॥
अथ प्रायश्चित्तपूर्वाह कृत्यम्। शङ्खलिखितौ। "वाप्य केशान् नखान् पूर्व हतं प्राश्य बहिनिशि। प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत्। प्रायश्चित्तमुपासौनो वागयत. स्विसवनं स्पृशेत्” ॥ एतप्रशंसामाइ मत्स्यपुराणं “यस्मात्तेजो
For Private And Personal Use Only