________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५१४
प्रायश्चित्ततत्त्वम्। कुम्भेभ्यो हरतोऽप्यधिक बधः ॥ इति मनतादिदण्ड क्रेता च मूल्यमवाप्नोति। कुम्भपरिमाणमाह कात्यायनः । “दश द्रोणा भवेत् खारौ कुम्भोऽपि द्रोणविंशतिः”। द्रोण उक्तो मिताक्षरायाम् । “अष्टमुष्टिर्भवेत् कुञ्चिः कञ्चयोऽष्टौ तु पुष्कलम् पुष्कलानि च चत्वारि पाढ़कः परिकीर्तितः। चतुराढको भवेत् द्रोण इत्येतन्मानलक्षणम्" कल्पतरौ हादशप्रसूतिभिः कुडवस्तञ्चतुर्गणोत्तर प्रस्थाढ़ कद्रोणा इत्युक्तं कुड़वचतुर्गुणादटचत्वारिंशत् प्रमृतिभिः प्रस्थस्तचतुगुणा हिनवत्यधिकशतेन प्रसूतिभिराढ़कः। तच्चतुर्गुणादष्टषध्यधिकसप्तशतप्रमृतिभिद्रोणः । तद्दयगुणादशौत्यधिकषट्शत्यधिकसप्तसहस्रप्रसूतिभिः खारो द्रोणविंशतिगुणात् षध्यधिकत्रिशताधिक पञ्चदशसहस्रप्रमृतिभि: कुम्भः। तेन षट्प्रसूतिभिः कुञ्चिः। प्रस्थपुष्कलयोः पायता इति कुञ्चितण्डु लाश्च पुरुषाहारयोग्या इति गोपथब्राह्मणञ्च। “हाविंशत्पलिक प्रस्थ मुक्त स्वयमथर्वणा । पाढ़ कस्तु चतुःप्रस्थश्चतुर्भिर्दोण पादकैः। पलप्रमाणन्तु वक्ष्यते। प्रकाशक्रये तु स्वामिनो ग्रहणे नारदहस्पती। “वणिगवी थोपरिगत विज्ञातं राजपूरुषैः। अविज्ञाता श्रयात् कोत विक्रेता यदि वा मृतः। स्वामी दत्त्वाईमूल्यन्तु प्रग्यहोत ख कन्धनम्। अहं योरपहृत तत्र स्यात व्यवहारतः । अविनातक्रये दोषस्तथा चापरिपालनम् । एतहयं समाख्यातं द्रव्यहानिकर परम्” ।
अथ क्रयनिर्णयः। मूख्यं दास्यामोति कृत्वा ग्रहणापि क्रयसिद्धिः। तथा विवादचिन्तामणो कात्यायनः। “पण्य स्ट हौत्वा यो मूल्यमदत्त्व व दिशं व्रजेत्। ऋतुत्रयस्योपरि ष्टात्तद्धन वृद्धिमाप्नुयात" ॥ अतएव वृहस्पतिः। “एहक्षेत्रादिक क्रौत्वा तुल्य मूल्याक्षरान्वितम् । पत्र कारयते यत्त
For Private And Personal Use Only