________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् |
प्रतिग्रह एव दोषश्रुतेः । प्रतिग्रहस्त्वदृष्टार्थ त्यक्तद्रव्यखोकार इति प्रायवित्तविवेकः । अतएव प्रायवित्तद्रव्यग्रहणे दोषं वदन्ति | क्षत्रियादिभ्यः प्रायवित्तोपदेशी ब्राह्मणमन्तर्धाय कर यः । यथाहाङ्गिराः "न्यायतो मार्गमाणस्य चत्रियादेः प्रणामिनः । अन्तरा ब्राह्मणं कृत्वा व्रतमेतत् समादिशेत् ॥ गोबधे तु स्वामिने गोमूल्यं दत्त्वा व्रतं करणीयम् । "त्रादौ गोपतये दत्त्वा गोमूल्यं साधुकल्पितम् ॥ इति ब्रह्मपुराणात् । न चैतदुग्रहणे दोषः । " गवां विक्रयकारी च गविलोमानि यानि च । तावद्दषसहस्राणि गवां गोष्ठे कमिर्भवेत्” इति यमवचनादिति वाच्यम् । तदुग्रहणस्य विक्रयत्वेन व्यवहाराभावात् । अवस्थितस्य गवादेर्मूल्यग्रहण एवं व्यवक्रियते प्रतिरूपका स्थानीयत्वाच्च न हि प्रतिरूपकग्रहण विक्रयः । तथा च पराशरः । " प्रमापणे प्राणभृतां प्रदद्यात् प्रतिरूपकम् । तस्यानुरूप मूल्यं वा दद्यादित्य व्रवीन्मनुः” ॥ प्रतिरूपकं तत्तुल्यप्राण्यन्तरम् । एवं चौरात् स्वामिनो वा क्रौतगवादिकं गोखामिने दत्त्वा तन्मयं ग्टहृतो न विक्रयः किन्तु उपाधि विना यत्र स्वेच्छया लाभाय वा विक्रीणीते तत्र तथेति ।
A
५१३
For Private And Personal Use Only
·
अथ चौराल्लाभविनिर्णयः । याज्ञवल्क्यः । “विक्रेतुर्दर्शमाच्छुद्दि: स्वामी द्रव्यं नृपोदमम्। क्रेता मूल्यमवाप्नोति तस्माद यस्तस्य विक्रयो” ॥ क्रेतुथोरत्वेनाभिशस्तत्वे सति विक्रेतुर्दर्शनाच्छुद्धिः । एतदप्रकाशक्रये । यथा बृहस्पतिः " प्रकाश वा क्रयं कुय्यात् मूल ं वापि समर्पयेत्” ॥ मूल विक्रेतारम् । यस्तस्यापहृतद्रव्यस्य विक्रयौ चौरस्तस्मात् खामौ नष्टधनः सन् "नाष्टिकश्चैव कुरुते तद्दन ज्ञातृभिः स्वकम् । श्रदत्तत्यक्तविक्रीत ं कृत्वा स्वं लभते धनौ” ॥ इत्युक्त रौत्या खं द्रव्यं नृपचापराधानुरूप दण्डं “ धान्य' दशेभ्यः