________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५१२
प्रायश्चित्ततत्त्वम् । श्रुतमर्थावबोधकव्याकरणमौमांसादिशास्त्राण्यष्टादश । यथा विष्णुपुराणम् । “अङ्गानि वेदाश्चत्वारो मौमांसान्यायविस्तरः । धर्मशास्त्रं पुराणच विद्या ह्येताश्चतुर्दशप्रायुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते वयः। अर्थशास्त्रं चतुर्थञ्च विद्या ह्यष्टादशैव ता: ॥ चतुर्दशधर्मप्रमितिप्रधानानि चतस्रः पुनदृष्टप्रधानाः क्वचिदलौकिकमर्थप्रमाणयस्यो धर्मोऽपि प्रमाणम्। अङ्गानि पडित्यष्टादशप्रायश्चित्तं जानतामनुपदेशे दोषमाहाङ्गिराः । "पा मां मार्गमाणानां प्रायश्चित्तानि ये रिजाः। जानन्तो न प्रयच्छन्ति तेऽपि तहोषमागिनः ॥ प्रायश्चित्तोपदेशे पुखमाइ स एव । “यत् पुण्यमद्धृते विप्रे त्रियमाणे जलादिषु । तत् पुण्यं तारिते पापात् प्रायश्चित्तैस्तु मानवे" ॥ प्रची विना न वक्तव्यम् "अनर्चितैरनाहतैरस्पृष्टैश्चैव संमदि। प्रायश्चित्तं न वक्तव्यं जानद्भिरपि जल्पते ॥ इत्यङ्गिगे वचनात्। व्यब. हारचिन्तामणौ ज्योतिष च। “नाष्टम्यां न चतुर्दश्यां प्रायचित्तपरीक्षणे। न परीक्षा विवाहच शनिभौमदिनै तथा" ॥ विष्णुः। "ब्राह्मणादौनामशौचे यः सक्कदवमनाति तस्य तावदेवाशौच यावत्तेषाम् । अशौचापगमे प्रायश्चित्तं कुर्यादिति”। अशौचापगमे प्रायश्चित्तविधानादशौचादभ्यन्तरे प्रायश्चित्तानाम्। “नैमित्तिकानि काम्यानि निपतन्ति यथा यथा। तथा तथैव कार्याणि न कालस्तु विधीयते” ॥ इति दक्षवचनेनापि न प्रतिप्रसवः । प्रायश्चित्तोपदेशाय वस्त्रादिना ब्राह्मणस्तोषणीयः । यथा मिताक्षरायां पराशरः। “पाप प्रख्यापयेत् पापी धेनु दत्त्वा तथा वृषम् । एतच्चोपलक्षणम् । "प्रख्याप्य पापं वक्तभ्यः किञ्चिहत्त्वा व्रतं चरेत्” इति स्मृतेः । देवलवचने तोषयित्वा हिजोत्तमानिति। अत्र तोयित्वेति श्रवणात् प्रानतिकरत्वेन तद्ग्रहणान दोषः। पापिभ्यः
For Private And Personal Use Only