________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५१०
प्रायश्चित्ततत्वम् । एव तस्या राहुदर्शनादिप्रतिप्रसूतेतरसर्ववकमी त्वादिति निरस्तम्। सानेऽपि मुहर्त्तन्यूनतिथिनं प्राधा । यथा स्कन्दपुराणं "व्रतोपवासस्नानादौ घटिकैका यदा भवेत् । उदये सा तिथि द्या विपरीता तु पैटके" । पद्मपुराणे । ग्राह्या इत्यत्र भद्रेति पाठः विष्णुधर्मोत्तरे। थाहादावस्तगामिनौति चतुर्थचरणे पाठः। घटिकाव मुहर्तपरा पैटक इत्यनुरोधात्। भविथे भोजदेवकृतम्। "चैत्रकष्णचतुर्दश्यामङ्गारकदिनं भवेत्। पिशाचत्वं पुनन स्यात् गङ्गायां मानभोजनात्" ॥ भविथे। "माहरामा ये च मायां खन्ति च पठन्ति च। तेऽप्यसंख्येमहापापच्यन्ते नात्र संशयः” n:
गोबधादौ बालवादिना प्रायश्चित्तभेदः। “कच्छ्रांस्तु चतुरः कर्थ्यात् गोबधे बुहिपूर्वके। प्रमत्या तु इयं कुर्यात् तदई बालकृष्धयोः ॥ स्त्रीशूद्रयोरेवमेतद्दधे चैव न संशयः" । अत्र शूद्रकर्तृकबधे अईश्रुतेः। “गोनवविहितः कल्पवान्द्रायणमथापि वा। अभ्यासे तु तयोर्भूयस्ततः शहिमवाप्नुयात् ॥ इत्यनेन उपपातकमात्रे गोवधधर्मातिदेशात्। तत्र शूद्रस्याईमन्येषां वर्णानां सम्पूर्णमिति। एवञ्च “शूद्राणाञ्च सधमाण: सर्वेऽपध्वंसजा: स्मृताः ॥ इति मनतोः प्रतिलोमजातानमप्यई यत्र एकस्याव्यक्तो लत्वं स्त्रीत्वञ्च तत्र यथा बालवादिना भई तथा स्त्रीत्वात्तदह पादमावमिति यावत् । यथा मिताक्षरायाम्। “अर्वाक हादशवर्षीयादशौतेलात मेव च। पईमेव भवेत् पुंसां तुरौयन्ता योषिताम्" ॥ न चैवं तस्याः शूद्रत्वात्तदई मिति वाच्यम्। अनुग्रहे पादमात्राबधेवतत्वात् । यथा हारीतः । “यथा वयो यथाकालं यथा प्राणच ब्राह्मणे । प्रायश्चित्तं प्रयोक्तव्यं ब्राह्मणैधर्मपाठकैः” ॥ क्यो बाल्यादि। कालो ग्रीष्मादिः। यथा प्रासमशतात्वादि। "तस्मात् कच्छ्र.
For Private And Personal Use Only