________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
५०६ रावावपि च गङ्गायां कास्य गुप्तः परिग्रहः। असंबाधा देवभदौ खर्गसंवादिनी शुभा। कमिच्छति तां रोईं नैष धर्मः सनातनः ॥ अनिर्वायंमसंवा तव वाचा कथं वयम् । न पशामो यथा कामं पुण्य भागीरथीजलम्" ॥ स्मृतिः। “न मन्त्रो न विधिश्चैव न मृदो न च गोमयम्। न कालनियमस्तन गङ्गां प्राप्य सरिहराम" ॥ भविथ। "सर्व एव शुभः काल: सर्वो देवस्तथा शुभः । सर्वोजनस्तथा पात्र खानादौ जाह्नवौजले"। रहस्थरत्नाकर देवलः। "महानिशा तु सा या मध्धमं प्रहरहयम् । तस्यां सानं न कुर्वीत काम्यनैमित्तिकाते" ॥ पतएव कल्पतकः। न नतं मायादिति वौधायमवचनं रागप्राप्तनानविषयम्। अनएव "नद्यः पुण्याः सदा सर्वा जागवी च विशेषतः । इति शङ्खवचनं तहतमपि सङ्गच्छते । कत्यतत्त्वार्णवेऽपि स्कन्दपुराणम् । "विशेषतस्तु जाहव्यां सर्वदा तर्पयेत् पितृन्। न कालनियमस्तव क्रियते सर्वकर्मसु । एवञ्च गङ्गामानस्य दिवारावि कर्तव्यत्वाविशेषात् तत्तबिमित्ततिथिविशेषस्थापि दिवाराविसम्बन्धित्वेनाविशेषः। कालमाधवौयेऽपि विशेषवचनाभावे सामान्यस्य खौकर्तव्यत्वादित्युक्तं तच्च "कायो यस्य यः कालः' इति प्रागुन्नात्वात्। “अहःसु तिथयः पुण्याः कम्मानुष्ठानतो दिवा। नतादिवतयोगे तु रात्रियोगो विशिव्यते" ॥ नावालोजस्य दिवाविहितकम्मानुष्ठाने अहसु तिथयः पुण्याः ननादिवतयोगे रानिविहितकर्मणि रात्रिसम्बधितिथयः पुण्या इत्युक्तलाञ्च। न च रात्रौ गङ्गायां तीर्थश्राई स्यात् इति वाच्यं तस्य तीर्थप्राप्तिमात्रनिमित्तकत्वात् न तु गङ्गात्वेन निमित्तकवमिति। एतेन वारुण्यादी महाफलजनकत्वात् रानावपि गङ्गामानं कर्तव्यमिति महाव्यामोह
For Private And Personal Use Only