________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५०८
प्रायश्चित्ततत्त्वम्। पूजनम् ॥ इति मनुवचनाच। पूर्वदिन एव कमिति वायम् । "दिवाकरकरैः पूतं दिवाखानं प्रशस्यते। अप्रशस्त निशि मानं राहोरन्यत्र दर्शनात् ॥ इति पराशरवचने दिवामात्रस्य नानात्वात् मनुवचने मैत्रसाहचर्य्यात् सानपदं प्रातःस्नानपरम् एवमेव कुलकमाः । मैव पुरोषोत्सर्गः । मित्रदेवताक् पायुसम्बन्धात्। यत्तु वृहशिष्टः। “अरुग् विचारयेत् खाने मध्याहात् प्राग्विशेषतः । इति तत् पूर्वाह विहिततत्तत्तिप्यादिलामे बोध्यम् पत्र पगित्युपादानात् चण्डालादिपरिवर्थे म रोगिणः मानम्। स्पष्टमाइ रवाकरे वृहस्पतिः। “तीर्थे विवाहे यात्रायां संग्राम देशविजये। नगरग्रामदाहे च स्पृष्टास्पृष्टि न दुश्चति ॥ पापाप च कष्टायां रुग्मये पौड़िते तथा। मातापित्रोणुरोच्चैव निदेशे वर्तनातथा" ॥ स्पृष्टास्पृष्टि इत्यव्ययं क्रियाव्यतौर तथेति न टुथतीर्थः । प्रत्युत गङ्गायामुक्तरोत्तरकालप्राशस्त्यमा भविष्यपुराणम्। “प्रातःस्रानाशगुणं तुल्यं मध्यदिनं तथा। सायं. काले शतगुणमनन्तं शिवसन्निधौ" इति। "प्रातनिशि तथा सन्ध्या मध्याङ्गादिषु संस्मरन् । नारायलमवाप्नोति सद्यः पापक्षयं नरः" । इति विष्णुपुराणोशावत्। “न देशनियमस्तत्र न कालनियमस्तथा। नोच्छिष्टादौ निषेधोऽस्ति हरे. मिनि लुब्धक ॥ इति संवत्सरप्रदीपोतवत् राहुदर्शनवच रावावपि मनायां प्रतिप्रसवमा ब्रह्मपुराणम्। "दिवाराती च सध्यायां गङ्गायाष प्रसङ्गतः। स्नात्वाखमेधजं पुण्य रहे. ऽप्युहत्य तज्जलैः ॥ रात्रिचराधिकारमुपक्रम्यादिपर्वणि गा. धर्ववाक्यञ्च। “अतो रात्री प्राप्नवतो जलं ब्रह्मविदो जनाः । गहयन्ति जलान् सर्वान् वनस्थापतौनपि" ॥ भनार्जुनस्य प्रतिवचनम्। “समुद्रे हिमवत्माई नद्यामस्थाच दुभते ।
For Private And Personal Use Only