________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५०६
प्रायश्चित्ततत्त्वम् ।
वान् विप्रस्तटभूमिमुपेयिवान्" । तटे गात्रं प्रचात्य नायादित्यर्थः । योगियाज्ञवल्क्यः । “अग्राह्यास्त्वागता आायो नया: प्रथमवेगिकाः । प्रचोऽभितास्तु केनापि याच तौर्याद्दिनिःमृताः ॥ तौर्थादिनिःसृता इति गङ्गाप्रवाहाद्विच्छिन्नाः । प्रवाहमध्ये विच्छेदे त भन्तः सलिल प्रवाहित्वात्र दोषः । अन्यथा इदानीं गङ्गायाः सागरगामित्वानुपपत्तेः । “स्रवन्तोष्वनिरुद्धासु त्रयोवर्णा द्विजातयः । प्रातरुत्थाय कर्त्तव्यं देवर्षिपितृतर्षणम् ॥ निरुवासु न कुर्वीरनं शभाक् तत्र सेतुकृत् । तस्मात् परकतान् सेतून् कूपांश्च परिवर्जयेत् । उद्धृत्य त्रीन् पिण्डान् वा कुर्य्यादापत्सु नो सदा " ॥ इति बौधायनवचने निरुहाया अपि स्रवन्तीत्वश्रुतेः सुतरामेवान्तः सलिलवाहित्वम् । योगियाच
H
वल्क्यः । " तूष्णीमेवावगाहेत यदा स्वादशचिर्नरः । आचम्य प्रयतः पश्चात् स्नानं विधिवदाचरेत् ॥ शुचिरपि क्रियानाने नातोऽधिकारो भवति देवे पैत्रेय च कर्मणोत्युपपत्तये प्रानिमज्जति क्रियाङ्गस्नानस्य मज्जनरूपत्वात् तीर्था: वाहनाद्यपक्रम्य वशिष्ठः । "योऽनेन विधिना स्नाति यत्र तत्रान्भसि द्विजः । स तीर्थफलमाप्नोति तीर्थेषु द्विगुणं स्मृतम् " ब्यासः । “नाभेरूड हरेदायुरधोनाभेस्तपः चयः । नाभेः समजलं कृत्वा स्नानं तर्पणमाचरेत्" ॥ नाभिमात्र जले स्थित्वा इत्याद्युपक्रम्य ततस्त्रिराप्नुत्येत्यत्र । यद्यपि नाभिमात्र जले स्थित एव कर्म कर्त्तुं शक्नोति नोपविष्टस्तथापि । स्थित्वेत्युपादानाद्दहदक एव नियमः । स्वल्पोदके तूपविष्टोऽपि एवमङ्गानां बाधकं विना प्रधानसमदेशत्वनियमात् । सङ्घल्पादि तत्रैव । स्कान्दे । "वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशौ । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा" वारुणं शतभिषा । " ग्रनिवारसमायुक्ता सा महावारुण
For Private And Personal Use Only