________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्ततत्त्वम् ।
५०५
गङ्गायां कुरुते तु यः । सम्पूर्णफलमाप्नोति हेलया तस्य कर्मणः ॥ पापानां पापइन्त्रो त्वं स्वर्गमीचाप्तिहेतुता । स्वभाव एव मङ्गायाः शैत्यं हिमवतो यथा" || भन्वव शङ्खः । “पत्रहधानः पापाला नास्तिको छिवसंशयः । हेतुनिष्ठव पचैते न सौर्थफलभागिनः " ॥ अविसंशयः फलोपायेतिकर्त्तव्यतासु निश्चयशून्यः । पुलस्त्यः । " कपटेनापि गङ्गायां स्नानदानादि की यत् । यो लाभख्यातिपूजार्थं कुर्य्यात् सोऽपि दिवं व्रजेत् ॥ चन्द्रसूर्यग्रहे चैव मृतानां पिण्डकर्मणि । महातीर्थे तु संप्राप्ते चतदोषो न विद्यते" ॥ अन्यत्र तु देवलः । " सव्रणः सूतको सूयो मत्तोन्मत्तरजखलाः । मृतबन्धुबन्धुख वनष्टौ वकालतः । इत्यनेन वच्चैतामाह अशुचित्वमध्याह । " दन्तलम्नमसंहार्थं लेप्यं मन्येत दन्तवत् । न तत्र बहुशः कुर्य्यात् यत्रमुहरणे पुनः ॥ भवेदशौचमत्यन्तं तृणबेधात् व्रणे कृते” ॥ रत्नाकरादयोऽम्येवम् । ब्रह्माण्डे । " गङ्गां पुण्यजलां प्राप्य चतुर्दश विवर्जयेत् । शौचमाचमनं केश निर्माल्यं मलघर्षणम् ॥ गावसंवाहनं क्रौड़ां प्रतिग्रहमथो रतिम् । अन्यतौर्यरतिश्चैव अन्यतीर्थप्रसंशनम् ॥ वस्त्रत्याग - माघातं सन्तारच विशेषतः " ॥ श्राचमनं मुखशोधनाचमनपरम् । “गन्धादौचिश्चिपेत्तूष्णीं तत श्राचमयेत् दिजान् ” । इति कात्यायनवचने । "भुक्ताचामेद्यथोक्तेन विधानेन समाfeतः । शोधयेन्मुख हस्तौ च मृदद्भिर्धर्षणैरपि इत्याचारमाधवौयष्टतदेवलवचने च तथा दर्शनात् । न तु कर्माङ्गाचमनादिपरम् । तदबाधेन चरितार्थत्वे तचाधा योगात् वस्त्रत्यागमिति जले खानसाटौत्यागपरम् । स्कान्दे । " नाभ्यङ्गितत्य प्रविशेत् गङ्गायां न मलार्दितः । न जल्पन मृषा वोचन वदवानृतं वचः । मृषा वोचवितस्ततो वच्यमाणः ॥ ब्राह्मे । "खायीत तेल
t
।
४ ३
For Private And Personal Use Only