________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततखम् । स्थाप्यते पश्चात्तत्सम्बन्धाय इत्याचारः। तत्र क्रमः। नात्याचम्यापसव्यं कृत्वाऽस्थौनि पञ्चगव्येन सिक्का हिरण्यमध्वाज्यतिलैश्च संयोज्य मृत्तिकापुटे स्थापयित्वा दक्षिणइस्तेन तत्पुटकमादाय दक्षिणां दिशं पश्यन् नमोऽस्तु धर्मायेति वदन् जलं प्रविश्य स मे प्रौतो भवविति उक्का प्रक्षिपेत् । ततो मन्ननं कृत्वा उत्थाय सूर्यं दृष्ट्वा दक्षिणामुत्सजेत्। पादि. पुराणम् । “मातुःकुलं पिटकुलं वर्जयित्वा नराधमः । अस्थी. न्यन्यकुलोत्थस्य नौवा चान्द्रायणञ्चरेत् ॥ एतत्तु धनग्रहणादिना। "अस्थौनि मातापिटपूर्वजानां नयन्ति गङ्गामपि ये कदाचित्। सद्भावकस्यापि दयाभिभूतास्तेषान्तु तीर्थानि फलप्रदानि" इत्यादिपुराणे सद्भावकस्य भावशुद्धस्यान्यकुलजस्थापि कपातिशयात् धर्माबुड्यास्थिप्रक्षेपे फलाभिधानात् । कोय । “यावत्यस्थौनि गङ्गायां तिष्ठन्ति पुरुषस्य च । ताववर्षसहस्राणि खर्गलोके महीयते। यावदस्थि मनुष्यस्य गङ्गातोयेषु गच्छति” ॥ इति दानधर्म पूर्वान पाठात् कालस्यापि तावत्त्व प्रतीयते यमः। “दशाहाभ्यन्तरे यस्य गङ्गातोयेऽस्थि मज्जति। गङ्गायां मरणे यादृक् तादृक् फलमवाप्नुयात् ॥ मिताक्षरायां स्मृतिः। “आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया। तेषामपि तथा गङ्गातोये संस्थापमं हितम् ॥ भविथे। “सर्वतीर्थमयों गङ्गां सर्वदेवमयों पराम”। तथा "सर्वानन्दप्रदायिन्यां गङ्गायाञ्च नरोत्तमः । अष्टाक्षरं जपेबित्यं मुक्तिस्तस्य करे स्थिता। नमो नारायणायेति प्रणवाद्यष्टवर्णकः" ॥ स्कान्दमात्स्ययोः । "क्रोधलोभकमृत्तीनां विप. रौतक्रियावताम् । कामिनाञ्च तथान्यत्र जपयज्ञादिनिष्फलम्॥ गङ्गायां यत् कृतं सर्वं सफलं नात्र संशयः। परं ब्रह्मस्वरूपिण्यां गङ्गायाञ्च खभावतः ॥ ब्रह्माण्डे। “सर्वभावा विशदो हि
For Private And Personal Use Only