SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्ततत्त्वम् । प्रदकरतोरविशेषात् । तथा च नन्दिपुराणम्। “पात्रा. वाधामिका मुख्या विशाखाग्निोविणः। देवताय तथा मुख्या गोदानं घेतदुत्तमम् ॥ सान्तानिकादौत्युपक्रम्य । "एतेभ्योऽपि दिजातिभ्यो देयमवं सदक्षिणम् ॥ इति मनुवचने या दानं तम दक्षिणा देया दक्षिणेति दर्शनाच। व्यक्तं मत्स्यसूक्तो। "देवे दत्त्वा तु दानानि देवे दवाव दक्षिणाम्। तत् सर्व ब्राह्मणे दद्यादन्यथा निष्फलं भवेत् ॥ दत्वावियत देयानौति वाराहौतन् पाठः । भविष्थे। “सर्व. नखमयों गङ्गां परमामखरूपिणीम्। लोकापावनार्थाय गाङ्गतां प्रणमेव सदा॥ यथा गौरी तथा गङ्गा तस्माहौयान्तु पूजने । विधिर्योऽभिमतः सम्यक सोऽपि गङ्गाप्रपूजने । अतएव छागघातसमाचारः। गङ्गायां पस्सिप्रक्षेपः । प्रादिपुराणे। "भागौरयो यत्न यवाति तीर्थे कुलदये चापि यदा विपत्रः। तदा तदा तत्र तस्याथ भत्या भावेन चास्थौनि विनिक्षिपञ्च । वात्वा ततः पञ्चगव्येन सिक्का हिरमध्वाज्यतिलैश्च योज्य। ततश्च मृत्पिण्डपुटे निधाय पश्यन् दिशं प्रेतगणोपगूढाम् । नमोऽस्तु धर्माय वदन् प्रविश्य जलं स मे प्रौत इति क्षिपेच। उत्थाय भाखसमवेच्य सूर्य सदक्षिणां विप्रमुखाय दद्यात् ॥ एतदई तीर्थचिन्तामणो अन्यथा पठितम्। तद्यथा। माला तथो. तौर्य च भास्करच दृष्ट्वा प्रदद्यादथ दक्षिणान्तु” इति। “एवं कृते प्रेतपुरस्थितस्य खर्गे स्थिति: स्याच महेन्द्रतुल्या”। प्रेतगणोपगृढां दक्षिणां दिर्श नमोऽस्तु धर्मायेति गङ्गाजलप्रवेशमन्त्रः। स मे प्रीतो भवत्विति प्रस्थिनिक्षेपमन्त्रः । इत्यनिकाभट्टाः। अत्र विष्णुपुराणोये। गतप्राणाभिधानात् मृत. हौवास्थिगङ्गासम्बन्धे पुण्यजनकमिति तेन जीवतो दन्तादि For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy