________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૂર્
प्रायश्चित्ततत्त्वम् ।
क्षेत्रस्यमनृतं वापि शीतमुष्णमथापि वा । गाङ्गेयं हरते पापमाजन्ममरणान्तिकम्” ॥ भविष्ये । "अप्सु नारायणं देव खानकाले स्मरेत् सदा । साक्षात् ब्रह्मस्वरूपिण्यां गङ्गायाच विशेषतः । गङ्गायां मौषल खानं महापातकनाशनम् ” ॥ तस्यां खाने मन्त्रौ विद्याकर लिखितौ । “विष्णुपादाय सन्धते गङ्गे विपथगामिनि । धर्मद्रवोति विख्याते पाप मे हर जाह्नवि । श्रध्या भक्तिसम्पत्रे श्रीमातर्देवि जाडवि। अमृतेनाम्बना देवि भागौरथि पुनीहि मां ॥ पत्र " ब्रह्मचत्रविद्यामेव मन्त्रवत् स्नानमिष्यते । तूष्णोमेव हि शूद्रस्य सनमस्का रकं मतम् ॥ इति योगियाज्ञवल्क्योक्तस्याप्यवाधः । गङ्गासागरसङ्गमे मन्त्रः । " त्वं देव सरितां नाथ त्व' देवि सरितां
1
वरे । उभयोः सङ्गमे स्नात्वा मुच्चामि दुरितानि वै ॥ गाङ्गेये । “ पूजितायान्तु गङ्गायां पूजिताः सर्वदेवताः । तस्मात् सर्वप्रयत्नेन पूजयेदमरापगाम्” ॥ पूजाजपमन्त्राः भविष्ये । " गां गङ्गायै विश्वमुख्यै शिवामृतायै शान्तिप्रदायिन्ये नारायण्यै नमो नमः” ॥ इति तथा “गङ्गायै नारायण्यै शिवायै च नमो नमः । इति मन्त्रेण सततं शतमष्टोत्तरं जपेत्” ॥ तथा । " वासो हिरण्यरत्नानि पत्रपुष्पफलानि च । पत्रपानादिकचापि यस्य यद्भवति प्रियम् ॥ तत्तत्यैव गङ्गायै यः प्रयच्छति मानवः । तत्तत्सुखमनन्तं हि संप्राप्येह च जन्मनि ॥ प्रत्यमाप्नोति निर्वाणं परमं यविरञ्जनम् ॥ देवसम्प्रदानकदानेऽपि ब्राह्मणाय दक्षिणा देया । "तस्मात् सर्वात्मना पावे दद्यात् कनकदक्षिणाम्” इति नन्दिपुराणादिति गङ्गावाक्यावलौ | वस्तुतस्तु देवस्यापि पात्रत्वात् तस्यैव दक्षिणा देया । तथा च भविष्य | "सर्वेषामेव पात्राणां परं पात्र' महेश्वरः । पतन्तं त्रायते यस्मादतौव नरकार्णवात् ॥ महेश्वर इति
For Private And Personal Use Only