________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् । अधिः कुर्यात् प्रत्यहं स्नातको हिजः" इति योगियाज्ञवल्कयो. तस्य पियवस्तु तर्पणमिति छन्दोगपरिशिष्टोक्तस्य च प्रधानतर्पणस्य सिदिस्त था गङ्गादि काम्यतपणं सियति कामनावत: प्रधाननिर्वाहस्य विशेषात्। एतेन गङ्गावाक्यावल्योक्त पृथक् तर्पणं निषिद्धम्। भावष्ये। “गयाबाई कृत तेन उत्सृष्टश्च वृषस्तथा। येन तहौचिसंसित तोरे श्राइमकारि च। गङ्गायाच गयायाञ्च पिण्डदान समं स्मृतम् । विशेषतः कलियुगे गङ्गापिण्ड: प्रशस्यते” ॥ ब्राह्म। “सर्वाणि येषां गाङ्गेयैस्तोयैः सत्यानि देहिनाम्। देह त्यत्का नरा: शैवे पदे तिष्ठन्ति सर्वदा ॥ तथा भक्त्या तज्जलपक्वाशौ तन्नलं सेवते तु यः । अनायासेन हि नरो मोक्षोपाय स विन्दति" । स्कान्दे “गङ्गातौर परित्यज्य येऽन्यतौर्थाभिलाषिणः। ब्रह्महत्याफलं तेषां सतत संशयात्मनाम्" ॥ स्मृति: “ष्टिविघ्नसहस्राणि गङ्गा रक्षन्ति सर्वदा। निवारयन्त्यभक्तांश्च पाप कर्मरतांस्तथा ॥ महाभारते। "प्रद्युम्ननगराद याम्ये सरस्वत्यास्तथोत्तरे। तहक्षिणप्रयागस्तु गङ्गातो यमुना गता। सात्वा तवाक्षयं पुण्य प्रयाग इव लक्ष्यते” ॥ दक्षिणप्रयाग उन्मतवेणी सप्तग्रामाख्यदक्षिणदेशे। तथा "गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे। सात्वैव ब्रह्मणो विष्णोः शिवस्य च पुरं व्रजेत्” । भविष्ये । “यत् पुण्य जायते पुंसां दर्शने परमात्मनः । तद्भवे. देव गङ्गाया दर्शनं भक्तिभावतः”। स्कान्दे। “गण्डपमात्रपानेन अश्वमेधफल लभेत्। स्वच्छन्दश्च पिबेटाप: तस्य मुक्तिः कर स्थिता। विभिः सारस्वत तोय सप्तभिस्त्वथ यामुनम् । नार्मदं दभिर्मासैर्गाङ्गं वर्षेण जौयति। वहादशभिर्याति शालग्रामशिलाजलम्। नाभ्यन्तर्गतलोयानां मृतानां क्वापि देहिनाम्। तत्तत्तीर्थफलावाप्तिात्र कार्या विचारणा।
For Private And Personal Use Only