________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५००
प्रायश्चित्ततत्त्वम् ।
जन्मदिने चैव न कुय्यात्तिलतर्पणम् । श्रापदम् श्रमावाखा श्राद्धेतरपरम् | "नौलषण्ड विमोक्षेण श्रमावास्यां तिलोदकैः । वर्षासु दौपदानेन पितृणामनृणो भवेत् ॥ इति वचनात् तौथेतरप्रतिप्रसवमाह स्मृति: "अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च । उपाकर्माणि चोत्सर्गे युगादौ मृतवासरे । सूर्य्यशुक्रादिवारेऽपि न दोषस्तिलतर्पणे” इति । एवञ्च भविष्ये । सतिलगङ्गातोयस्य दुर्लभत्वाभिधानेन तौर्थे तिलाभावेऽपि प्रतिनिधिना तर्पणं सूचितम् । “तिलानामप्यभावे तु सुवर्णरजतान्वितम्। तदभावे प्रसिञ्चेत्तु दर्भेर्मन्त्रेण चाप्यथ” इति योगियाज्ञवल्क्येनाभिधानात् । सुवर्णरजतान्वितं सुवर्णरजतस्पृष्टजलम् अतएव महाभारते । “त्रिषु लोकेषु ये केचित् प्राणिनः सर्व एव ते । तर्प्यमाणाः परां तृप्ति यान्ति गङ्गाजलैः शुभैः " ॥ भविष्ये । "ये नरा दुःखिताः सम्यक् सर्वे ते सकुशैस्तिलैः । तर्पिता आइवोतोयैर्नरेण विधिना सकृत् । प्रयान्ति स्वर्गलोकन्तु नाव काय विचारणा " ॥ श्राभ्यां वचनाभ्यां तौर्थचिन्तामणौ केवल गङ्गाजलेन सतिलजलेन च वाक्यभेदो लिखितः । यत्तु “ तौर्थमात्रे तु कर्त्तव्यं सतिलेनैव तर्पणम् । योऽन्यथा तर्पयेन्मढ़: स विष्ठायां कमिर्भवेत्” ॥ इति स्कन्दपुराणौयतीर्थे तिलरहिततर्पणनिन्दा साऽपि सप्तम्यादिनिषिद्धतिलतर्पणस्य तौर्थे तिथिविशेषे चेत्यादिना प्राप्तप्रतिप्रसवपरा | सुवर्णादिप्रतिनिधिरहितपरा वा अन्यथा तिलाभावेऽपि प्रधानस्य बाधः । वचनप्राप्तप्रतिनिधेर्वाधव तौथे स्यात् ततश्च वचनान्तरप्राप्तप्रतिप्रसवेनैव उपपत्तौ बाधकल्पनाया अन्याय्यत्वात् । "नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते । तर्पणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम्” ॥ इति जावालोक्त खानाङ्गतर्पणात् । यथा " तर्पयन्तु
1
For Private And Personal Use Only