SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्ततत्वम् । ४८७ सागराणां सगरवंशभवानां "नानं दानं तपः बाई जपहोमादिक यत्। अझ्या क्रियते तत्र तदानन्याय कल्पाते" ॥ ब्राझे। “वैशाखे शशासप्तम्यां जाह्नवी बहुना पुरा। क्रोधात् पौता पुनस्यता कपरन्धात् सुदारुणात् ॥ तां यत्र पूजयेत् देवी गङ्गां गगनमेखलाम्" । शङ्खः । “वैशाखे शुक्लपक्षे तु बतीयायां तथैव च । गङ्गातोये नरः सात्वा मुच्यते सर्वकिविषैः ॥ नन्दानानफलमाइ भविष्ये। “सप्तजन्मसु यद्भुतं पतितावच तैः सह। संसर्गध क्तः पञ्च पातकानि महान्ति च॥ तथानिर्वचनीयानि पापानि आयतामियुः। रजखलायाः स्पृष्टावभोजनेनापि यद्भवेत्॥ सततासत्यभाषण वर्णस्य हरणेन च। मणेचापि च रनस्य सामान्यसकलस्य च ॥ वस्तुनवापि हरणैबंधैः सख्युदिजातयः । मित्रहिंसा विप्रहिंसा माहिंसादिभिव यत् ॥ जनितानि महान्तीह रौरवादौनि यानि च। सेवमवरतं विप्रास्ताड़नच निवारयेत् ॥ यमस्य किराणां वै पापमाजन्म तत् तम्। बाल्ययौवनवाईक्यदशा पापचयो भवेत् ॥ ब्रह्मपुरे वसेदृष्ट्वा इंसच परमन्ततः । धेननां कपिलानाच नक्षं दत्त्वा दिजन्मने ॥ चतुर्वेदाधीतकाय यत् फलं लभते नरः। श्रीमवारायणस्ये वसते दक्षिणे भुजे ॥ मर्त्यलोके ततो जन्म ततो गुणाश्रयो भवेत्। भुङ्क्ते सर्वसुख भोगं यशयानोति मानवः। नन्दानानेन गङ्गायां नाव कार्या विचारणा" ॥ प्रथान प्रयोगः। तसदोत्यादि। सप्तजन्मावच्छिनपतिताबभक्षणपतितसंसर्गकतपापपञ्चमहापातकानिर्वचनीयपापक्षयरजखला-स्पृष्टावभोजनसततासत्यभाषणस्वर्णमपिरबापहरणसामान्यसकलवस्त्वपहरणसखिवधमित्रहिंसा विप्रहिंसा माहिंसादिननितमहारौरवायनवरतयमकिङ्करताड़. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy