________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८८
प्रायश्चित्ततत्त्वम् । ननिवारणाजन्मबाल्ययौवनवाई क्यदशा पापक्षयब्रह्मलोकाधि. करणकपरमहंसदर्शनपूर्वकवासाधौतचतुर्वेदब्राह्मणसम्पदानककपिलाधेनुलक्षदानजन्यफलश्रीमन्नारायणदक्षिणभुजवासतदुतरमत्यलोकोयजन्मगुणाश्रयत्वसर्वसुखभोगयश:-प्राप्तिकामो गङ्गायां नन्दायां स्नानमहं करिष्ये। गङ्गायां रजो योग प्रतिप्रसवमाह छन्दोगपरिशिष्टम् । “यव्ययं श्रावणादिसर्वा नद्यो रजखलाः। तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगा:' । यत्त "आदौ कर्कटके देवौ वाहं यावद्रजखला। चतुर्थेऽहनि संप्राप्ते शुद्धा भवति जागवो"॥ इति तद्रजो योगमात्र . बोधयति न तु स्नानादिनिषेधकम्। अतएव निगमः । "गङ्गा धर्माद्रबौ पुण्या यमुना च सरस्वती। अन्तर्गतरजो योगे सर्वाहः खेव निम्मला:” ॥ वाहिकरजो योगस्तु नीराजनाद्यर्थ इति शङ्खधर इति कत्यतत्त्वार्णवः । नारदौये। "किमष्टाङ्गेन योगेन किं तपोभिः किमध्वरैः। वास एव हि गङ्गायां ब्रह्मज्ञानस्य कारणम् ॥ यज्ञेयमैश्च नियमैर्दमैः सन्या. सतोऽपि वा। न तत् फलमवाप्नोति गङ्गां प्राप्य सरिराम् ॥ गङ्गामेवापरस्येह दिवसान यत् फलम् । न तत् फलं समर्थो न प्राप्तुं क्रतुशतैरपि ॥ दानधर्मब्रह्माण्डाग्नेयेषु । “जाह्नवीतीरसम्भूतां मृदं मूड़ा विभत्तिं यः। विभर्ति रूपं सोऽकस्य तमो. नाशाय केवलम्" ॥ गङ्गामधिकृत्य वागहे। "ब्रह्महा गुरुहा गोन्नः स्पृष्टो वा सर्वपातकैः। तस्यास्तोयैर्नरः स्पृष्टः सर्वपापैः प्रमुचते”। ब्रह्मपुराणे। प्रवाहमवधिं कृत्वा याबदस्तचतु. टयम्। अत्र नारायणः स्वामी नान्यः स्वामी कदाचन । अत्र न प्रतिरौयात् प्राणैः कण्ठगतैरपि” ॥ अन साधारणत्वेन सारदातिलोक्तहस्तो ग्राह्यः तथा च “चतुर्विंशत्यगुलाब्य इस्तं तन्त्रविदो विदुः । यवानामष्टभिः लतं मानाङ्गुलमुदीरितम् ॥
For Private And Personal Use Only