SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तसत्त्वम् । ४८५ धन्धा देहं विमुञ्चन्ति हृदयस्खे जनार्दने" ॥ पाग्नेये। “पो दके तु जाव्यां म्रियतेऽनशनेन यः। स याति न पुनर्जन्म ब्रह्मसायुज्यमेति च । पोदकं चरणाबाभिपर्यन्तम्। स्कान्दे। "गङ्गायां त्यजतः प्राणान् कथयामि वरानने। कर्णे तत् परमं ब्रह्म ददामि मामकं पदम् ॥ प्रागुक्तकूर्मपुराणवचनात् गङ्गाबनानेन मुक्तिः तदनाने ब्रह्मलोकगमनम्। इति ब्रह्माण्डे । "मानन्तु भक्त्या गायां कर्तुकामस्य गच्छतः। पदे पदेऽश्वमेधस्य फलं मख जायते ॥ ब्रह्माण्डाम्नेययोः। "दृष्टा तु परते पापं स्पृष्टा तु विदिवं नयेत्। प्रसङ्गेनापि या गा मोचदा त्ववमाहिता । अनेकजसम्भूतं पापं पुंसां प्रणश्यति । खानमावेण गङ्गायां सद्यः स्यात् पुण्यभाजनम्॥ पन्यखानकृतं पापं गङ्गातोरे विनश्यति । गङ्गातोरे कृतं पापं गङ्गानानात् विनश्यति” ॥ ब्रह्मपुराण । “षष्ठयादौ कृष्णपक्षे तु भूमौ सविहिता भवेत्। यावत् पुस्खममावास्यां दिनानि दश नित्यशः” । गङ्गेति शेषः । तेनावाधिकं फलमित्यर्थः । भविथे । “हादश्यां श्रवणर्वे तु प्रष्टम्यां पुष्थयोगतः। पार्दायाच चतुर्दश्यां गङ्गामानं सुदुर्लभम् ॥ तथा “कष्णाष्टम्यां सहस्रन्तु शतं स्थात् सर्वपर्वम्। अमावास्यां शतगुणं सहस्रन्तु दिनक्षये ॥ शतगुणं पवत्वन पूर्वमुक्तं शतशतगुणमयुतमित्यर्थः। पन्यथा पर्वत्वेन सतगुणप्राप्ते प्रमावास्यामिति वैययं स्यात् । तथा "संवकरफलं तस्य नवम्यां कार्तिके तथा। मन्वादौ च युगादौ च मासवयफलं लभेत् ॥ नैरन्तर्येण गङ्गायां मासं यः साति मानवः। स शक्रलोकेषु चिरंस्थित्वा कालं सगोवः ॥ ततो ब्रह्मपुर तिष्ठेत् कल्पकोटिशतायुतम् ॥ तथा "घण्मास खाति गायां नैरन्तर्येण यो नरः। सर्वपापविनिर्मुन्न: समस्वकुलसंयुतः ॥ समस्तभोगसंयुको विष्णुलोके महीयते । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy