________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४28
प्रायचित्ततत्वम् । न च प्रयाममधिकृत्य ब्रजपुराणम्। “एवं कुरुष्व कौन्तेय सर्वतौर्धाभिषेपनम् । यावलोवकृतं पापं तत्क्षणादेव नखति । इत्यत्र सप्तम्यन्यपदार्थबहुव्रीहिदर्शनात्तदवापि तथेति बाथम्। लक्षणाप्रसङ्गात् ब्रह्मपुराणवचनेऽन्यथानुपपत्या सधा कल्पात बहुवचनानुपपत्तेश्च । न च ग्रहं संमाटीतिवदुहेश्वगतलेन बहुत्वसंख्याया पविवचितत्वमिति वावं प्रमाणासराप्राप्तवेनामोहेश्यत्वाभावात्। किन्तु पशना यजे. तेत्यत्र पखेकत्ववत् बहुत्वस्व विधेयत्वमिति गङ्गादिविशेषनिषेधातुपपत्तेश्च । न चायशिया वैमाषा पति वदत्वन्तनिषेधार्थमिति वाच्यम् । तत्र मौजवरभवतीत्युपदेशेऽपि प्रतिनिधिना माषप्राप्तेयुक्तो निषेधः। पत्र प्रयाग मुण्डनं कुयादित्युक्ते गयादौ प्रसत्यभावात् कुतो निषेधः। सर्वतीर्थपदस्थ तीर्थमानपरत्वे गयादौ प्रसत्या निषेधः सूपपयः । सामान्यशास्त्रप्राप्तुरपजीवित्वात् पर्युदास एव तस्वम्। न "गङ्गायां भास्करक्षेत्रे पित्रोच मरणं विना। वृथा छिनत्ति य: केशस्तिमाहुब्रह्मघातकम्" इति कालिकापुराणवाक्यादन्यत निषेध इति वायं पूर्वोक्ता तिसमुच्चयवचनेनास्योपलक्षणत्वात्। विष्णुनापि "प्रयागे तीर्थयात्रायां पिटमा. वियोगतः। कचानां वपनं कुर्यात् वृथा न विकचो भवेत इत्यत्र तीर्थयात्रायामित्यधिकमुक्तम् । तत: प्रयागेऽवश्यमुण्डनमन्यतीर्थेषु गयागङ्गाविशालाविरजेतरेषु मुण्डने उपवासवत् फलाधिक्यम् । कूर्मपुराणे। "गङ्गायां जानती मृत्वा मुक्तिमानोति मानवः । अज्ञानात् ब्रह्मलोकञ्च याति नास्त्यत्र मंशयः ॥ तथा गङ्गायाञ्च जले मोक्षो वाराणस्यां जले स्थले। अन्तरीक्षे च गङ्गायां गङ्गासागरसङ्गमे ॥ चकारात् स्थलेऽपि । स्मतिः । “शुक्लपक्षे दिवा भूमौ गङ्गायामुत्तरायणे।
For Private And Personal Use Only