SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८२ प्रायश्चित्ततत्वम् । सिहिः। फलं सम्यगिति शेषः। एतच हस्तसंयमनादि. तीर्थयात्राएं महाभारते तीर्थयात्रामुपक्रम्याभिधानात्। तीर्थबानादि कर्काइच। शङ्खन यात्राप्रकरणमन्तरेणैव स तीर्थफलमते इति सामान्याभिधानात्। इति कल्पतरुः । पत. एव पैठौनसिः। षोड़शांशं स लभते यः परार्थेन गच्छति। पई तीर्थफलं तस्य यः प्रसङ्गेन गच्छति ॥ परार्थेन वेतनादिना प्रसङ्गेन उद्देश्यान्तरप्रसङ्गेन । ____ तथा प्रतिवति कत्या तीर्थवारिणि मब्जयेत् । मनयेत्तु यमुहिन्य पटभागं लभेत सः ॥ प्रतिकतिः प्रतिनिधिः । पत्र दर्भवटः । शान्तिदीपिकायाम्। “सप्तभिनंवभिर्वापि साईहितय वेष्टितम्। प्रणवेन च मन्त्रेण हिजः कुयात् कुशहिजम्” ॥ नवभिरित्यत्र पञ्चभिरिति कर्मोपदेशिन्यां पाठः । रखाकरे तु ग्रहपरिशिष्टम् । “जहुंकेशो भवेद ब्रमा लम्ब. केशस्तु विष्टरः । दक्षिणावर्सको ब्रह्मा वामावर्तस्तु विष्टरः" । केशोऽधायः। तमनने मन्त्रः । “कुशोऽसि कुशपोऽसि ब्रह्मणा निर्मित: पुरा। त्वयि नाते स च नातो यथार्थ ग्रन्थिबन्धनम्" ॥ स्वान्दे। "मापयेत् सिग्धमित्रादौन जातीस्तौथै नरोत्तमः। अन्यथापहरन्येते बलात्तीर्थभवं फलम् ॥ विष्णुः। "स्वयमुहिश्य कर्त्तव्यं स्वार्थ तीर्थ नरोत्तमैः । प्रकतॄणां हरन्त्येते तीर्थं पूर्वञ्च यत् शतम् ॥ नरोत्तमैः स्वयं स्वार्थमात्मीयार्थमुद्दिश्य तीर्थ कर्तव्यम् । एते प्रात्मीयाः मदनपारिजाते मार्कण्डेयपुराणम्। "मातरं पितरं जायां मातरं सुहदं गुरुम्। यमुद्दिश्य निमजेत अष्टभागं लभेत सः" । प्रविसंहितायामप्यतत्। निमज्जेत खयमिति :शेषः । मध्यपुराणे। "ऐश्वर्यलाभमाहात्माहच्छद यानेन यो नरः । निफल तस्य तत्तीर्थ तस्माद यानं विवर्जयेत् ॥ गङ्गावाक्या. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy