________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८.
प्रायश्चित्ततत्त्वम् । च। वृधियाई प्रकुर्वीत बहुसर्पिः समन्वितम् ॥ ततच प्रवेशे चेति चकारेण श्राधमात्र समुचितम्। न तु तस्य यावार्थत्वमपौति । एवं देवान् पितृनित्यभिधानात् तत् पूजनमेव पुन: कार्य न तूपवासादिकमपि अन्यथा देवानित्यादिक व्यथं स्यात्। मत्यपुराणम्। "तिलोदकाञ्जलिर्देयी जलस्र्थस्तीर्थवासिभिः। सदानहस्तेनैकेन रहे थाई समि. ष्यते ॥ पत्र जलस्यैरियनेन स्थलस्थानामपि जलस्थत्वं नियम्यते । तथा हि "पसरदके पाचाम्सो अन्तरव शुद्धो भवति। वहिरदके पाचान्तो वहिरव शुद्धी भवति। तस्मादम्तरेक वहिरकञ्च पादं कृत्वा पाचामेत् सर्वत्र शुद्धो भवति" इति पैठौनस्युक्तम नलैकचरणकताचमनेन उभयत्र कर्माहत्वात् । तर्पणकाले तीर्थे जलैकचरणत्व प्रतीयते। अन्यत्र त्वनियमः । तद्रूपाणां जले च तर्पणमविरुद्धमिति। गृह इति स्थलीप. लक्षणम्। देवीपुराणे। “प्रकालेऽप्यथवा काले तीर्थशाई तथा नरैः। प्राप्तैरेव सदा कार्य कर्तव्यं पितर्पणम् । पिण्डदान तत्र शस्तं पिटणाञ्चातिदुर्लभम् । विलम्बो नैव कर्तव्यो न च विघ्न समाचरेत्। श्राद्ध तत्र तु कर्तव्यमावाहनवर्जितम्। श्वध्वाशरध्रकाकाणां नैव दृष्टिहतञ्च यत्” । ध्वासो दण्ड काकः। अत्राकाल इति न रानवादाविति पय्युः दस्तप्रतिप्रसवः। तथात्वे तहाधापत्तेः। किन्तु पर्युदस्ते. तगप्रशस्तकालपरम्। “तत् सादृश्यमभावश्च तदन्यत्व तदल्पता। अप्राशस्य विरोधश्च नअर्थाः षट्प्रकीर्तिताः” । इत्यनुसारात। काल इति प्रशस्तापराह्लादिकालपरम् । अत्र शुचेः प्राप्तपत्तरविहितप्रथमदिन एव श्राई तेन पूर्वदिने राक्षसोवेलादावागमनेऽपि परदिने श्राद्धमविरुद्धम्। तथा च हलायुधकृतम्। “गत्वे व तौधे कर्तव्यं श्राई तत् प्राप्ति
For Private And Personal Use Only