________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
४८ सम्भवेदिज्या तीर्थावर्थे न तु व्रजेत् ॥ स्वान्दमत्स्ययोः । *तीर्थयात्रादिक बत्नमकुर्वाणोऽपि मानवः। गङ्गातोयस्य माहात्मनात् सोऽप्यन्त्र फलभाग भवेत् ॥ यात्राकरणे तु भविष्यपुराणम्। “गङ्गास्नानसमायुक्तो विधिना स्वग्रहात्ततः । निर्गत्य मध्ये च नरः कुदेशे मियते यदि। गङ्गास्नानफर सोऽपि नियतात्मा लभेत् सदा ॥ समायुक्ताः समुद्युमः विधिना यथोक्तविधिना । तथाविधक्कतयात्र इलथ । तहिधि. माह ब्रह्मपुराणम्। “यो यः कश्चित्तीर्थयात्रान्तु गच्छेत् सुसंयत: सच पूर्व रहे खे। तोपवासः शुचिरप्रमत्तः संपूजयेद भक्तिनमो गणेशम्। देवान् पितृन् ब्राह्मणांश्चैव साधन धौमान् प्रौणयन् वित्तशक्त्या प्रयत्नात् । प्रत्यागतथापि पुनस्तथैव देवान् पितृन् ब्रामणान् पूजयेच्च । एवं प्रकुर्वतस्तस्य तीर्थाद् यदुक्त फलं तत् स्यावान सन्देह एव" ॥ सुसंयतः पूर्वदिने कतैकमनादिनियमः। तदुत्तरदिने कृतोपवासस्तदुत्तरदिने गणेश प्रहानिष्टदेवताश्च संपूज्य वृद्धिावं कला ब्राणान् भोजयेत्। ततः शुभलम्ने यावां कुर्यात् तीथयात्रान्तु गच्छेदित्युपक्रमादुपवासदिने मुण्डनमपि। "प्रयागे तीर्थयात्रायां पिसमावियोगतः। कचानां वपन कार्यन वृथा विकचो भवेत् ॥ इति विष्णुपुगणवचनात। प्रवेशेऽपि तीर्थयात्रायामिति वक्तव्यम्। “गच्छन् देशान्तर यत्तु थाई कुर्यात्त सर्पिषा। यात्रार्थामति तत् प्रोक्तं प्रवेशे च न संशयः”। इति भविष्यपुराणादिति गङ्गावाक्यावलो। वस्तु तस्तु तीर्थप्रत्यागमनोत्तरखरहप्रवेशे इत्येव वक्ता व्यम् । यावाप्रत्यागमनोत्तरखग्रहप्रवेशयोर्भेदात् प्रत्यागमनोत्तरलाभस्तु प्रत्यागतचापौति प्रागुतत्वात् व्यक्तमा हलायुधकृतं कुर्मपुराणवचनम्। “तीर्थयात्रासमारम्भे तीर्थात् प्रत्यागमऽपि
For Private And Personal Use Only