________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
gat
प्रायश्चित्ततत्त्वम् । छन्ति संदृष्टा घशरीरिणः। समवायच यत्रैषां तवान्ये बहवो मला। न्यनं सर्वे क्षयं यान्ति किमुतकं नदौरजः'एषां वेदादौनां यत्र नदौजले समवायस्तव गुरुतरा एव ब्रह्महत्यादयो दोषाः कावान माश यान्ति किमुतैकं नदौरजः । प्रतएव अविज्ञात गर्भवधे पुरुषशङ्कया पुंबधप्रायश्चित्तमेवोतम्। गुरुणा पुंवधप्रायश्चित्तेन लघुन: स्त्रौवधपापक्षयस्य सम्भवात् । यथा वशिष्ठः “ब्राह्मणं इत्या भणहा भवति अविज्ञातच गर्भम अविज्ञाता हि गर्भाः पुमांसो भवन्ति तस्मात् पुंस्कत्या जुह्वतो" इति प्रायश्चित्तविवेकः महाभारते। “ययकार्यशत कृत्वा कृत गङ्गाभिषेचनम्। सर्व दहति गङ्गाम्भस्तलराशिमिवानल:" ॥
प्रथ गङ्गामाहात्माम्। भविष्ये। "गच्छस्तिष्ठन् वपन् ध्यायन् जाग्रद भुञ्जन् वसन् वदन् । यः स्मरेत् सतत गणां सच मुच्येत बन्धनात् ॥ तथा भवनानि विचित्राणि विचि. वाभरणा: स्त्रियः। आरोग्य वित्तसम्पत्तिर्गङ्गास्मरणजं फलम् । ब्रह्माण्डे । . “यैः पुण्यवाहिनी गङ्गा सकत्यावगाहिता । तेषां कुलानां लक्षन्तु भवात्तारयते शिवा”। दानधर्मे । “अन्धाः लौवा जड़ा व्यङ्गाः पतिता रोगिणोऽन्त्यजाः। गङ्गा संसेव्य पुरुषा देवगच्छन्ति तुल्यताम्" ॥ स्कान्दभविष्ययोः । "मानमात्रेण गङ्गायां पाप ब्रह्मवधादिकम्। दुराधर्ष कथं याति चिन्तयेद यो वदेदपि। तस्याहं प्रददे पाप कोटिब्रह्मबधोद्भवम्। स्तुतिवादमिम मत्वा कुम्भीपाके महीयते ॥ प्राकल्यं नरक भुक्त्वा ततो जायेत गर्दभः ॥ ब्रह्माण्डे । "ये गच्छन्ति खतो गङ्गां परांश्च प्रेरयन्ति ये। इह ते सर्वभोगानामन्ते ज्ञानस्य भाजनम् ॥ यजपाल परिशिष्टम् । "वित्तान्यजयितुं युक्तः प्रवासी ह्यग्निहोत्रिणः। वित्ते हि
For Private And Personal Use Only