________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
.४८४
प्रायवित्ततस्त्वम् ।
महाशान्तपनः शुत्र | तप्तकृच्छ्रस्तु पावनः । जलोपवासकच्छ्रस्तु ब्रह्मकूर्थस्तु शोधकः ॥ एते व्यस्ताः समस्ता वा प्रत्येकमेकशोऽपि वा । पातकादिषु सर्वेषु पातकेषु प्रयव्रतः । काय्र्याचान्द्रायणैर्युक्ताः केवला वा विशुद्धये ॥ शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणन्तथा । यवमध्य तथा प्रोक्तं तथा पिपौलिकाक्कतिः ॥ उपवासस्त्रिरात्रन्तु मास: पक्षस्त दर्द्दकम् । षड़हद्दादशाहादिकार्यं शुचिफलार्थिना ॥ उपपातकयुक्तानामनादिष्टेषु चैव हि । प्रकाशे च रहस्ये च अभिसन्ध्याद्यपेक्षया ॥ जातिशक्तिगुणान् दृष्ट्वा सकृत् बुद्धिकतं तथा । अनुबन्धादिकं दृष्ट्वा सर्व कार्य्यं यथाक्रमम्” ॥ प्रकाशे बहुभिर्ज्ञाते पाप इति शेषः । रहस्ये बहुभिरज्ञाते संशये पापस्य अनुक्तके अतिपातकाद्यन्यतमत्वेन विशेषतोऽनुक्ते प्रकीर्णक इति यावत् । अस्फुटेऽव्यक्तेऽज्ञाते इति यावत् श्रादिपदविवरणं प्राजापत्य इत्यादि । सौम्यः सौम्यक्कृच्छ्रः व्यस्ता समस्ता अनेक इति यावत् प्रत्येकम् एकमेकं प्रति तत्तथा एकशो व्रतमिति शेषः षड़हादशाहादोत्यवादिशब्दोऽयमनुक्तप्रायवित्तपरिग्रहार्थः । अथैवं समस्ता इति निर्विषयं स्यात् न होकव मरणद्दादशवार्षिकादिसम्भव इति चेत्र कामतः शूद्रकर्त्तृकाग्निहोत्रादिगुणयुक्त ब्राह्मणबधे विषयसम्भवात् । " द्विगुणा चत्रियाणान्तु वैश्यानां त्रिगुणा मता । चतुर्गुणा तु शूद्राणां परिषदुक्ता महात्मना || परिषद्दतं प्रोक्तं शुद्धये पापकर्माणाम् । अधमानान्तु वर्षानामुत्कष्टहनने गुह। दोषो गुरुतरो शेयः चयादीनां न संशयः ॥ इति भविष्ये ब्राह्मणापेचया चतुगुणप्रायश्वितश्रुतेः । " समो द्विगुणसाहस्रमानन्त्यच यथाक्रमम्। दाने फलविशेषः स्यात् हिंसायां तद्ददेव हि ॥ इति दचवचनाश्च । पतो हादशवार्षिकव्रताद्यनन्तरमपि
'
For Private And Personal Use Only