________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्ततत्त्वम् ।
४८३
एवञ्च व्रताचरणधेनुदानयोः प्रतिनिधिन्यायासम्भवात् कथं प्रतिनिधित्वम् इति चेन्न वचनाद्भविष्यति यथा मनुः । " ख्यापनेनानुतापेन तपसाध्ययनेन च पापकृत् मुच्यते पापात् तथा दानेन चापदि ॥ श्रापदौत्यनेन अध्ययनतपसोर्दानं प्रतिनिधिरित्यर्थः । मरण्यागादीनामपि तपस्त्वं यैयैव्रतेरपोहेतेत्युक्वा मरणादौनामपि मनुनोक्तत्वात् । "उमेति चपला पुत्र न चमं तावकं वपुः । सोढुं क्लेशस्वभावस्य तपसः सौम्यदर्शने* ॥ इति मत्यपुराणोक्तवेधक्त शजनकस्वभावत्वाच्च । उमेति चपलात्वमिति शेषः । अतएव शातातपः । “देवतार्थे पितृणाच्च ब्राह्मणार्थे च नित्यशः । स्वं चिन्वतां स्ववृत्तेषु योनः क्ल ेशः स नस्तपः ॥ स्वं धनं चिन्वतां सञ्चयं कुर्वतां स्ववृत्तेषु प्रतिग्रहादिषु इति कल्पतरुः । अत्र विशेषदानमाह संवत्तं: । “ हिरण्यदानं गोदानं भूमिदानं तथैव च । नाशयन्त्याशु पापानि महापातकजान्यपि ॥ यमः । “तिलं ददाति य: प्रातस्तिलान् स्पृशति खादति । तिलैः स्नातस्तिलेर्जुद्वत् सर्वं तरति दुष्कृतम्” ॥ अग्निपुराणम् । ब्रह्महत्याक्कतं पापमन्नदानात् प्रणश्यति । अन्नदः पापकर्त्तापि पूतः स्वर्गे महीयते ॥ हिंसात्मके तु दानस्य प्राधान्यं तपसः प्रतिनिधित्वमाह मनुः । " दानेन बधनिर्णेकं सर्पादीनामशक्नुवन् । एकैकशञ्चरेत् कृच्छ्र ं द्विजः पापापनुत्तये" ॥ बध - निर्णेकं बधात् शौचम् । वस्तुतस्तु पापचयसाधनत्वेनोज्ञानां कृच्छ्रचान्द्रायणादीनां यथा कथञ्चित् येन केनाप्यनुष्ठितेन यस्य कस्यापि पापस्य क्षयः । तथा च विश्वामित्रः । "कृच्छ्रचान्द्रायणादीनि शुद्वाभ्युदयकारणम् । प्रकाशे च रहस्ये च संशयेऽनुक्त के स्फुटे ॥ प्राजापत्यः शान्तपनः शिशुकृच्छ्रः पराककः । प्रतिक्कृच्छ्रः पर्णकृच्छ्रः सौम्यः कच्छ्रातिक्कृच्छ्रकः ॥
For Private And Personal Use Only