________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम्।
४८१ धातवोऽग्नौ दोषभ्यस्तस्मात् विश्वमम्भात् नेहात् लोभाया. दशभं कत्वा सद्यः शौचमारभेदिति- हारीतादिप्रायश्चित्त. विधिवाक्यसमभिव्याहारात् पापस्य सत्त्वे प्रामाण्यम् इति याज्ञवल्क्यः । “विप्रदण्डोद्यमे कच्छमतिकच्छ निपातने"।
कल्पतरुमिताक्षरयोर्गोतमः । “अथात: कच्छ्रान् व्याख्यास्यामो हविथान् प्रातराशान् भुक्ता तिस्रो रात्रौनयेदथापरं वाहं नवं भुनौत प्रतःपरं बाई न कञ्चन याचेत प्रथापरं वाहमुपवसेत्" इति। अयमेव मनुना प्राापत्यत्वेन परिभाषितो यथा। "वाहं प्रातस्त्यहं सायं त्राहमद्यादयाचितम्। वाहं परन्तु नानोयात प्राजापत्यं चरन् हिजः ॥ ग्राससंख्या पराशरेणोता। "सायं हाविंशतिसाः प्रातः षड्विंशतिः स्मृताः । अयाचिते चतुर्विशः परचानशनं स्मृतम् ॥ __ प्रतिक्कच्छ्रमा मनुः। “एकैकं ग्रासमनीयात् बाहाणि बौणि पूर्ववत्। बायोपवसेदन्त्यमतिकच्छचरन् हिजः" । बाआणि बौणि नवाहानि पूर्ववत् प्रातःसायमयाचितैः प्राजापत्यवत्। एवनातिकमध्ये कथं लच्छसिद्धिः। न होकग्रासमध्ये हाविंशतिग्रासा: सम्भवन्ति सत्यं नियमपक्षे एवं दोषो भवतु परिसंख्यापक्षे तु नैष दोषः। एकग्रासातिरिक्त भोजनाभावे हाविंशतिप्रासाद्यतिरितभोजनाभावः सियति । एवञ्चेत् भवतु दण्ड निपातप्रायश्चित्तादवगोरणप्रायश्चित्तसिद्धिः। किन्तु प्रचारिणो गुरुदारगमनप्रायश्चित्तेनैव गुरुणा लघुवकोर्णप्रायश्चित्तं कृतं भवेदिति प्रायश्चित्तविवेककदुक्त कथं सङ्गच्छते। तथा हि याज्ञवल्क्यः । "प्राचार्यपत्नी स्वस्तां गच्छंस्तु गुरुतल्पगः। छित्वा लिङ्गं बधस्तस्य सकामायास्तु योषितः” ॥ तथा "प्रवकौर्णी भबेहत्वा ब्रह्मचारी तु योषितम् । गर्दभं पशमालभ्य नैऋतं स विशुद्यति" ॥ पत्र मरणेन कथं
For Private And Personal Use Only