SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८. प्रायश्चित्ततत्त्वम्। चेन्न हेतुहेतमतोलिङिति पाणिनिसूत्रानुशिष्टलिङावगोरणशतयातनयोहंतुहेतुमद्भावोऽवगम्यते। आशुविनाशिनस्तदनुपपत्त्या तहारीभूतदुरितापूर्वकल्पनात् । एवं पञ्चम्या टतो. यया विशेषणेन च साधनत्व प्रतीयते। यथा याज्ञवल्करः । "विहितस्याननुष्ठानाबिन्दितस्य च सेवनात्। भनिग्रहाचे. न्द्रियाणां नरः पतनमृच्छति" ॥ मनुः। “शरीरजैः कर्मः दोषैर्याति स्थावरतां नरः। वाचिकः पक्षिमृगतां मानसैर. स्वजातिताम् । यमः। सुरापो ब्रह्महा गोनः सुवर्णस्तेयकन्नरः। पतितैः संप्रयुक्तश्च कतन्नो गुरुतल्पगः । एते पतन्ति सर्वेषु नरकेष्वनुपूर्वशः" ॥ प्रौते सुरापादयः पतन्तीति सुरा. पादौनां पतनकर्तृत्वावगतः। कर्तृत्वञ्च साधनवविशेषः । अतः सुरापानादिविशिष्टस्य पतनसम्बन्धे विशेषणस्य सुरापानादेः पतनसाधमलमवगम्यते। तत्र चिरध्वस्तं फलायालं न कर्मातिशयं विना" इति न्यायेनावगोरणादापाररूपं पापं शतयातनादः कारणं कल्पाते । अत्र यद्यपि पापस्य कार्यानन्वितत्वात् तत् सत्तायामप्रामाण्य प्रतिभाति। यदाह जैमिनिः । "पान्नायस्य क्रियार्थत्वात् पानर्थक्य मतदर्थानामिति”मानायस्य वेदस्य क्रियार्थत्वात् कार्यप्रतिपादकत्वात् प्रामाण्यमिति शेषः। एतदर्थानां कार्य प्रतिपादकानाम् पानर्थक्यम् पप्रमाण्यमिति तथापि “विधिनात्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युस्तहदभूतार्थानां क्रियार्थेन सह आम्नायादिति” आभ्यां जैमिनिसिद्धान्तसूत्राभ्यां कचिहिधिशक्तिरेवावसौदन्तीत्यादिभिरुत्तभ्यते। इति विध्ये कवाक्यत्वात् क्वचिद्भतार्थानां सिद्वार्थानां क्रियार्थत्वेन सहेकवाक्यत्वाच्च प्रामाण्यमुक्त तथा प्रतापि "क्षारोपखेदचण्ड निर्णोदनक्षालनादिभिर्वासांसि शुध्यन्ति । एवं तपोदानयन्त्रैः पापकृतः शुद्धिमुपयन्ति भायमाना इव For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy