________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०४
प्रायवित्ततत्त्वम् । "कते नि:संशये पापे न भुझौतानुपस्थितः। भुजानो वईयेत् पापमसत्व पर्षदिब्रुवन् ॥ इत्यनेन पापवतो भुञ्जानस्य प्रायश्चित्तार्थमनुपस्थितस्य पापवृद्धिदर्शनात् प्रायश्चित्तस्य नित्यत्वमभिहितम्। यथा स्मृतिसागरे देवसः। “काला. तिरेके द्विगुणं प्रायश्चित्तं समाचरेत्। हिगुणं राजदण्डच्च दत्त्वा शुधिमवाप्नुयात् ॥ कालातिरके संवत्मारातिरेके। "संवत्सराभिशप्तस्य दुष्टस्य हिगुणो दमः । इति मनुवचने संवसरात् परतो हिगुणदण्डदर्शनेन दण्डवत् प्रायश्चित्तानि भवन्तौति न्यायेन एकत्र निर्णीतः शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथा इति न्यायाञ्च। आकाश्तित्वेन प्रायश्चित्तेऽपि तथैव युक्तत्वात्। अधिकन्यनकाले तु तदनुसागदेव व्यकस्थेति। अतएव यथा "क्षारोपवेदचण्ड निर्णोदनप्रक्षालनादिभिर्वासांसि शुद्धान्ति एवं तपो दानयजः पापकृतः शुद्धिमुपयान्ति भायमाना इव धातवोऽग्नौ दोषेभ्यस्तस्मात् वित्रभात् स्नेहात् लोभात् भयात् प्रमादाहा अशुभं कृत्वा सद्यः शौचमारमेत्” इति हारौतेन सद्यः करणमुक्तम्। अनापि व्यवहारचिन्तामणी विशेषः । “नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तपरीक्षणे। न परीक्षा विवाहश्च शनिभौमदिने तथा" । एवञ्च प्रायश्चित्तस्य नित्यत्वे जावालोक्त काम्यत्वं कथं सङ्गच्छते। काम्यत्वं हि अनित्यत्वम् प्रसति कामे परित्यक्त शक्यत्वात्। तथा सत्येकस्य कम्मणो नित्यत्वकाम्यत्वाभ्यां हैरूग्याङ्गीकारे नित्यानित्यसंयोगविरोधः । मैवं संयोगपृथकत्वन्यायात् स च न्यायश्चतुर्थाध्याये उक्तः यथा "खादिरे पशु बध्नाति खादिरं वौय्यकामस्य यूपं कुर्वीत” इति श्रूयते अन संशयः काम्यस्यैव खादिरता नित्येऽपि स्यात् उत नेति। तत्र फलार्थत्वेनानित्यतया खादिरताया नित्यप्रयोगाङ्गता न
For Private And Personal Use Only