________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्वम् ।
४७३ *उपवासक तन्तु गोव्रजात् पुनरागतम्। प्रणतं परिअच्छेयुः साम्यं सौम्येच्छसौति किम्। सत्यमुका तु विप्रेषु विकिरेत् यवसं गवाम्। गोभिः प्रवर्तिते तौथै कुर्युस्तस्य परिग्रहम् ॥ सत्यमिति नाहमेतत् पापं करिष्यामोति। तीर्थे गोभिस्तृणभक्षणेन पवित्रोकते देशे। उच्यते । प्रायश्चितस्य नित्यत्वेनाङ्गवैकल्येऽपि फलसिद्धिः । तथाच प्रायश्चित्तस्य नैमित्तिकत्व निमित्तत्वञ्च मिताक्षराकदाह। नैमित्तिकोऽयं प्रायश्चित्ताधिकारः। अव चार्थवादावगतपापक्षयेऽपि जातेष्टिन्यायेन साध्यतया खौक्रियते। न च दुरितपरिजिहो - खानुष्ठीयते एतावता काम्याधिकारमात्रयङ्का न काया। यस्मात्। “चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये। निन्द्यैव लक्षणयुक्ता जायन्ते निष्कतैनसः” ॥ इति मनुवचनेऽकरणे दोषश्चवणेनावश्यकतावगमात्। तथाच याज्ञवल्क्यः । “प्रायवित्तमकुर्वाणा: पापेषु निरता नराः। अपश्चात्तापिन: कष्टाबरकान् यान्ति दारुणान् । प्रायश्चित्तमकुर्वाणा दुःसहावरकान् प्राप्नुवन्ति इत्यन्तेन। वस्तुतस्तु पूर्वोत्तमनुवचने नित्यमिति अवणात् नित्यत्वम् अतएव सर्वैरेव निबन्धुभिः थाहविशेषस्य नित्यत्वे एतांस्तु श्राहकालान् वै नित्यानाह प्रजापतिरित्युताम् । तथाचोक "नित्य सदा यावदायुन कदाचिदतिक्रमेत्। उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात् । फलाश्रुतेर्वीसया च तबित्यमिति कौर्तितम्। तस्मात् कर्त्तव्यमेवेह प्रायश्चित्तं विशद्धये ॥ इति शवलिखितवाक्ये एवकारेण नियमादवश्य करणं प्रतीयते। पवश्य करण्याकरणाबिवृत्तिः तदतिक्रमे तु “विहितस्वाननुष्ठानानिन्दितख च सेव. नात्। प्रनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति" ॥ इति यात्रवल्क्यवचने प्रत्यवायश्रुतेः । नित्यत्वम् अङ्गिरमापि।
For Private And Personal Use Only